| |
|

This overlay will guide you through the buttons:

तद्वो गाय सुते सचा पुरुहूताय सत्वने ।शं यद्गवे न शाकिने ॥१॥
tadvo gāya sute sacā puruhūtāya satvane .śaṃ yadgave na śākine ..1..

न घा वसुर्नि यमते दानं वाजस्य गोमतः ।यत्सीमुप श्रवद्गिरः ॥२॥
na ghā vasurni yamate dānaṃ vājasya gomataḥ .yatsīmupa śravadgiraḥ ..2..

कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्।शचीभिरप नो वरत्॥३॥
kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat.śacībhirapa no varat..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In