| |
|

This overlay will guide you through the buttons:

इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥१॥
इन्द्र क्रतुम् नः आ भर पिता पुत्रेभ्यः यथा ।शिक्ष नः अस्मिन् पुरुहूत यामनि जीवाः ज्योतिः अशीमहि ॥१॥
indra kratum naḥ ā bhara pitā putrebhyaḥ yathā .śikṣa naḥ asmin puruhūta yāmani jīvāḥ jyotiḥ aśīmahi ..1..

मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥२॥
मा नः अज्ञाता वृजना दुराध्यः मा अशिवासः अव क्रमुः ।त्वया वयम् प्रवतः शश्वतीः अपः अति शूर तरामसि ॥२॥
mā naḥ ajñātā vṛjanā durādhyaḥ mā aśivāsaḥ ava kramuḥ .tvayā vayam pravataḥ śaśvatīḥ apaḥ ati śūra tarāmasi ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In