| |
|

This overlay will guide you through the buttons:

एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः ।आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंरभि गा इन्द्र तृन्धि ॥१॥
एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्व उत गीर्भिः ।आविस् सूर्यम् कृणुहि पीपिहि इषः जहि शत्रूंर् अभि गाः इन्द्र तृन्धि ॥१॥
evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasva uta gīrbhiḥ .āvis sūryam kṛṇuhi pīpihi iṣaḥ jahi śatrūṃr abhi gāḥ indra tṛndhi ..1..

अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय ।उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥२॥
अर्वाङ् एहि सोम-कामम् त्वा आहुः अयम् सुतः तस्य पिबा मदाय ।उरु-व्यचाः जठरे आ वृषस्व पिता इव नः शृणुहि हूयमानः ॥२॥
arvāṅ ehi soma-kāmam tvā āhuḥ ayam sutaḥ tasya pibā madāya .uru-vyacāḥ jaṭhare ā vṛṣasva pitā iva naḥ śṛṇuhi hūyamānaḥ ..2..

आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिषिचे पिबध्यै ।समु प्रिया आववृत्रन् मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥३॥
आपूर्णः अस्य कलशः स्वाहा सेक्ता इव कोशम् सिषिचे पिबध्यै ।समु प्रियाः आववृत्रन् मदाय प्रदक्षिणित् अभि सोमासः इन्द्रम् ॥३॥
āpūrṇaḥ asya kalaśaḥ svāhā sektā iva kośam siṣice pibadhyai .samu priyāḥ āvavṛtran madāya pradakṣiṇit abhi somāsaḥ indram ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In