| |
|

This overlay will guide you through the buttons:

एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः ।आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंरभि गा इन्द्र तृन्धि ॥१॥
evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ .āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃrabhi gā indra tṛndhi ..1..

अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय ।उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥२॥
arvāṅehi somakāmaṃ tvāhurayaṃ sutastasya pibā madāya .uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ ..2..

आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिषिचे पिबध्यै ।समु प्रिया आववृत्रन् मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥३॥
āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ siṣice pibadhyai .samu priyā āvavṛtran madāya pradakṣiṇidabhi somāsa indram ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In