| |
|

This overlay will guide you through the buttons:

यद्द्याव इन्द्र ते शतं शतं भूमिरुत स्युः ।न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥१॥
यत् द्यावः इन्द्र ते शतम् शतम् भूमिः उत स्युः ।न त्वा वज्रिन् सहस्रम् सूर्याः अनु न जातम् अष्ट रोदसी ॥१॥
yat dyāvaḥ indra te śatam śatam bhūmiḥ uta syuḥ .na tvā vajrin sahasram sūryāḥ anu na jātam aṣṭa rodasī ..1..

आ पप्राथ महिना कृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२॥
आ पप्राथ महिना कृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।अस्माम् अव मघवन् गोमति व्रजे वज्रिम् चित्राभिः ऊतिभिः ॥२॥
ā paprātha mahinā kṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā .asmām ava maghavan gomati vraje vajrim citrābhiḥ ūtibhiḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In