Atharva Veda

Mandala 81

Sukta 81


This overlay will guide you through the buttons:

संस्कृत्म
A English

यद्द्याव इन्द्र ते शतं शतं भूमिरुत स्युः ।न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥१॥
yaddyāva indra te śataṃ śataṃ bhūmiruta syuḥ |na tvā vajrintsahasraṃ sūryā anu na jātamaṣṭa rodasī ||1||

Mandala : 20

Sukta : 81

Suktam :   1



आ पप्राथ महिना कृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२॥
ā paprātha mahinā kṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā |asmāmava maghavan gomati vraje vajriṃ citrābhirūtibhiḥ ||2||

Mandala : 20

Sukta : 81

Suktam :   2


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In