| |
|

This overlay will guide you through the buttons:

यद्द्याव इन्द्र ते शतं शतं भूमिरुत स्युः ।न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥१॥
yaddyāva indra te śataṃ śataṃ bhūmiruta syuḥ .na tvā vajrintsahasraṃ sūryā anu na jātamaṣṭa rodasī ..1..

आ पप्राथ महिना कृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२॥
ā paprātha mahinā kṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā .asmāmava maghavan gomati vraje vajriṃ citrābhirūtibhiḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In