| |
|

This overlay will guide you through the buttons:

इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्।छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥१॥
इन्द्र त्रि-धातु शरणम् त्रि-वरूथम् स्वस्तिमत्।छर्दिः यच्छ मघवद्भ्यः च मह्यम् च यावय दिद्युमेभ्यः ॥१॥
indra tri-dhātu śaraṇam tri-varūtham svastimat.chardiḥ yaccha maghavadbhyaḥ ca mahyam ca yāvaya didyumebhyaḥ ..1..

ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया ।अघ स्मा नो मघवन्न् इन्द्र गिर्वणस्तनूपा अन्तमो भव ॥२॥
ये गव्यता मनसा शत्रुम् आदभुः अभिप्रघ्नन्ति धृष्णुया ।अघ स्मा नः मघवन् इन्द्र गिर्वणः तनू-पाः अन्तमः भव ॥२॥
ye gavyatā manasā śatrum ādabhuḥ abhipraghnanti dhṛṣṇuyā .agha smā naḥ maghavan indra girvaṇaḥ tanū-pāḥ antamaḥ bhava ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In