Atharva Veda

Mandala 83

Sukta 83


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्।छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥१॥
indra tridhātu śaraṇaṃ trivarūthaṃ svastimat|chardiryaccha maghavadbhyaśca mahyaṃ ca yāvayā didyumebhyaḥ ||1||

Mandala : 20

Sukta : 83

Suktam :   1



ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया ।अघ स्मा नो मघवन्न् इन्द्र गिर्वणस्तनूपा अन्तमो भव ॥२॥
ye gavyatā manasā śatrumādabhurabhipraghnanti dhṛṣṇuyā |agha smā no maghavann indra girvaṇastanūpā antamo bhava ||2||

Mandala : 20

Sukta : 83

Suktam :   2


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In