| |
|

This overlay will guide you through the buttons:

इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्।छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥१॥
indra tridhātu śaraṇaṃ trivarūthaṃ svastimat.chardiryaccha maghavadbhyaśca mahyaṃ ca yāvayā didyumebhyaḥ ..1..

ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया ।अघ स्मा नो मघवन्न् इन्द्र गिर्वणस्तनूपा अन्तमो भव ॥२॥
ye gavyatā manasā śatrumādabhurabhipraghnanti dhṛṣṇuyā .agha smā no maghavann indra girvaṇastanūpā antamo bhava ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In