| |
|

This overlay will guide you through the buttons:

इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।अण्वीभिस्तना पूतासः ॥१॥
इन्द्र आ याहि चित्रभानो सुताः इमे त्वायवः ।अण्वीभिः स्तना पूतासः ॥१॥
indra ā yāhi citrabhāno sutāḥ ime tvāyavaḥ .aṇvībhiḥ stanā pūtāsaḥ ..1..

इन्द्रा याहि धियेषितो विप्रजुतः सुतावतः ।उप ब्रह्माणि वाघतः ॥२॥
इन्द्र आ याहि धिया इषितः विप्र-जुतः सुतावतः ।उप ब्रह्माणि वाघतः ॥२॥
indra ā yāhi dhiyā iṣitaḥ vipra-jutaḥ sutāvataḥ .upa brahmāṇi vāghataḥ ..2..

इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।सुते दधिष्व नश्चनः ॥३॥
इन्द्र आ याहि तूतुजानः उप ब्रह्माणि हरिवस् ।सुते दधिष्व नश्चनः ॥३॥
indra ā yāhi tūtujānaḥ upa brahmāṇi harivas .sute dadhiṣva naścanaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In