| |
|

This overlay will guide you through the buttons:

इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।अण्वीभिस्तना पूतासः ॥१॥
indrā yāhi citrabhāno sutā ime tvāyavaḥ .aṇvībhistanā pūtāsaḥ ..1..

इन्द्रा याहि धियेषितो विप्रजुतः सुतावतः ।उप ब्रह्माणि वाघतः ॥२॥
indrā yāhi dhiyeṣito viprajutaḥ sutāvataḥ .upa brahmāṇi vāghataḥ ..2..

इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।सुते दधिष्व नश्चनः ॥३॥
indrā yāhi tūtujāna upa brahmāṇi harivaḥ .sute dadhiṣva naścanaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In