| |
|

This overlay will guide you through the buttons:

मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥१॥
मा चित् अन्यत् वि शंसत सखायः मा रिषण्यत ।इन्द्रम् इद् स्तोता वृषणम् सचा सुते मुहुर् उक्था च शंसत ॥१॥
mā cit anyat vi śaṃsata sakhāyaḥ mā riṣaṇyata .indram id stotā vṛṣaṇam sacā sute muhur ukthā ca śaṃsata ..1..

अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम् ॥२॥
अवक्रक्षिणम् वृषभम् यथा जुरम् गाम् न चर्षणी-सहम् ।विद्वेषणम् संवनन-उभयंकरम् मंहिष्ठम् उभयाविनम् ॥२॥
avakrakṣiṇam vṛṣabham yathā juram gām na carṣaṇī-saham .vidveṣaṇam saṃvanana-ubhayaṃkaram maṃhiṣṭham ubhayāvinam ..2..

यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये ।अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥३॥
यत् चित् हि त्वा जनाः इमे नाना हवन्ते ऊतये ।अस्माकम् ब्रह्म इदम् इन्द्र भूतु ते अहा विश्वा च वर्धनम् ॥३॥
yat cit hi tvā janāḥ ime nānā havante ūtaye .asmākam brahma idam indra bhūtu te ahā viśvā ca vardhanam ..3..

वि तर्तूर्यन्ते मघवन् विपश्चितोऽर्यो विपो जनानाम् ।उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥४॥
वि तर्तूर्यन्ते मघवन् विपश्चितः अर्यः विपः जनानाम् ।उप क्रमस्व पुरु-रूपम् आ भर वाजम् नेदिष्ठम् ऊतये ॥४॥
vi tartūryante maghavan vipaścitaḥ aryaḥ vipaḥ janānām .upa kramasva puru-rūpam ā bhara vājam nediṣṭham ūtaye ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In