| |
|

This overlay will guide you through the buttons:

मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥१॥
mā cidanyadvi śaṃsata sakhāyo mā riṣaṇyata .indramitstotā vṛṣaṇaṃ sacā sute muhurukthā ca śaṃsata ..1..

अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम् ॥२॥
avakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ gāṃ na carṣaṇīsaham .vidveṣaṇaṃ saṃvananobhayaṃkaraṃ maṃhiṣṭhamubhayāvinam ..2..

यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये ।अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥३॥
yacciddhi tvā janā ime nānā havanta ūtaye .asmākaṃ brahmedamindra bhūtu te'hā viśvā ca vardhanam ..3..

वि तर्तूर्यन्ते मघवन् विपश्चितोऽर्यो विपो जनानाम् ।उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥४॥
vi tartūryante maghavan vipaścito'ryo vipo janānām .upa kramasva pururūpamā bhara vājaṃ nediṣṭhamūtaye ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In