Atharva Veda

Mandala 85

Sukta 85


This overlay will guide you through the buttons:

संस्कृत्म
A English

मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥१॥
mā cidanyadvi śaṃsata sakhāyo mā riṣaṇyata |indramitstotā vṛṣaṇaṃ sacā sute muhurukthā ca śaṃsata ||1||


अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम् ॥२॥
avakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ gāṃ na carṣaṇīsaham |vidveṣaṇaṃ saṃvananobhayaṃkaraṃ maṃhiṣṭhamubhayāvinam ||2||


यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये ।अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥३॥
yacciddhi tvā janā ime nānā havanta ūtaye |asmākaṃ brahmedamindra bhūtu te'hā viśvā ca vardhanam ||3||


वि तर्तूर्यन्ते मघवन् विपश्चितोऽर्यो विपो जनानाम् ।उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥४॥
vi tartūryante maghavan vipaścito'ryo vipo janānām |upa kramasva pururūpamā bhara vājaṃ nediṣṭhamūtaye ||4||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In