| |
|

This overlay will guide you through the buttons:

अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम् ।गौराद्वेदीयामवपानमिन्द्रो विश्वाहेद्याति सुतसोममिच्छन् ॥१॥
अध्वर्यवः अरुणम् दुग्धम् अंशुम् जुहोतन वृषभाय क्षितीनाम् ।गौरात् वेदीयाम् अवपानम् इन्द्रः विश्वाहा इद् याति सुत-सोमम् इच्छन् ॥१॥
adhvaryavaḥ aruṇam dugdham aṃśum juhotana vṛṣabhāya kṣitīnām .gaurāt vedīyām avapānam indraḥ viśvāhā id yāti suta-somam icchan ..1..

यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि ।उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥२॥
यत् दधिषे प्रदिवि चारु अन्नम् दिवे दिवे पीतिम् इदस्य वक्षि ।उत हृदा उत मनसा जुषाणः उशन् इन्द्र प्रस्थितान् पाहि सोमान् ॥२॥
yat dadhiṣe pradivi cāru annam dive dive pītim idasya vakṣi .uta hṛdā uta manasā juṣāṇaḥ uśan indra prasthitān pāhi somān ..2..

जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच ।एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥३॥
जज्ञानः सोमम् सहसे पपाथ प्र ते माता महिमानम् उवाच ।आ इन्द्र पप्राथ उरु अन्तरिक्षम् युधा देवेभ्यः वरिवः चकर्थ ॥३॥
jajñānaḥ somam sahase papātha pra te mātā mahimānam uvāca .ā indra paprātha uru antarikṣam yudhā devebhyaḥ varivaḥ cakartha ..3..

यद्योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् ।यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥४॥
यत् योधयाः महतः मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् ।यत् वा नृभिः वृतः इन्द्र अभियुध्य अस्तम् त्वया आजिम् सौश्रवसम् जयेम ॥४॥
yat yodhayāḥ mahataḥ manyamānān sākṣāma tān bāhubhiḥ śāśadānān .yat vā nṛbhiḥ vṛtaḥ indra abhiyudhya astam tvayā ājim sauśravasam jayema ..4..

प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार ।यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य ॥५॥
प्र इन्द्रस्य वोचम् प्रथमा कृतानि प्र नूतना मघवा या चकार ।यदा इद् अदेवीः असहिष्ट मायाः अथ अभवत् केवलः सोमः अस्य ॥५॥
pra indrasya vocam prathamā kṛtāni pra nūtanā maghavā yā cakāra .yadā id adevīḥ asahiṣṭa māyāḥ atha abhavat kevalaḥ somaḥ asya ..5..

तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य ।गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥६॥
तव इदम् विश्वम् अभितस् पशव्यम् यत् पश्यसि चक्षसा सूर्यस्य ।गवाम् असि गो-पतिः एकः इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥६॥
tava idam viśvam abhitas paśavyam yat paśyasi cakṣasā sūryasya .gavām asi go-patiḥ ekaḥ indra bhakṣīmahi te prayatasya vasvaḥ ..6..

बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥७॥
बृहस्पते युवम् इन्द्रः च वस्वः दिव्यस्य ईशाथे उत पार्थिवस्य ।धत्तम् रयिम् स्तुवते कीरये चित् यूयम् पात स्वस्तिभिः सदा नः ॥७॥
bṛhaspate yuvam indraḥ ca vasvaḥ divyasya īśāthe uta pārthivasya .dhattam rayim stuvate kīraye cit yūyam pāta svastibhiḥ sadā naḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In