| |
|

This overlay will guide you through the buttons:

अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम् ।गौराद्वेदीयामवपानमिन्द्रो विश्वाहेद्याति सुतसोममिच्छन् ॥१॥
adhvaryavo'ruṇaṃ dugdhamaṃśuṃ juhotana vṛṣabhāya kṣitīnām .gaurādvedīyāmavapānamindro viśvāhedyāti sutasomamicchan ..1..

यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि ।उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥२॥
yaddadhiṣe pradivi cārvannaṃ divedive pītimidasya vakṣi .uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān ..2..

जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच ।एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥३॥
jajñānaḥ somaṃ sahase papātha pra te mātā mahimānamuvāca .endra paprāthorvantarikṣaṃ yudhā devebhyo varivaścakartha ..3..

यद्योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् ।यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥४॥
yadyodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān .yadvā nṛbhirvṛta indrābhiyudhyāstaṃ tvayājiṃ sauśravasaṃ jayema ..4..

प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार ।यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य ॥५॥
prendrasya vocaṃ prathamā kṛtāni pra nūtanā maghavā yā cakāra .yadedadevīrasahiṣṭa māyā athābhavatkevalaḥ somo asya ..5..

तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य ।गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥६॥
tavedaṃ viśvamabhitaḥ paśavyaṃ yatpaśyasi cakṣasā sūryasya .gavāmasi gopatireka indra bhakṣīmahi te prayatasya vasvaḥ ..6..

बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥७॥
bṛhaspate yuvamindraśca vasvo divyasyeśāthe uta pārthivasya .dhattaṃ rayiṃ stuvate kīraye cidyūyaṃ pāta svastibhiḥ sadā naḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In