Atharva Veda

Mandala 88

Sukta 88


This overlay will guide you through the buttons:

संस्कृत्म
A English

यस्तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस्त्रिषधस्थो रवेण ।तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥१॥
yastastambha sahasā vi jmo antān bṛhaspatistriṣadhastho raveṇa |taṃ pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam ||1||

Mandala : 20

Sukta : 88

Suktam :   1



धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे ।पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥२॥
dhunetayaḥ supraketaṃ madanto bṛhaspate abhi ye nastatasre |pṛṣantaṃ sṛpramadabdhamūrvaṃ bṛhaspate rakṣatādasya yonim ||2||

Mandala : 20

Sukta : 88

Suktam :   2



बृहस्पते या परमा परावदत आ ते ऋतस्पृशो नि षेदुः ।तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम् ॥३॥
bṛhaspate yā paramā parāvadata ā te ṛtaspṛśo ni ṣeduḥ |tubhyaṃ khātā avatā adridugdhā madhva ścotantyabhito virapśam ||3||

Mandala : 20

Sukta : 88

Suktam :   3



बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥४॥
bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman |saptāsyastuvijāto raveṇa vi saptaraśmiradhamattamāṃsi ||4||

Mandala : 20

Sukta : 88

Suktam :   4



स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण ।बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत्॥५॥
sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ raveṇa |bṛhaspatirusriyā havyasūdaḥ kanikradadvāvaśatīrudājat||5||

Mandala : 20

Sukta : 88

Suktam :   5



एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः ।बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥६॥
evā pitre viśvadevāya vṛṣṇe yajñairvidhema namasā havirbhiḥ |bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām ||6||

Mandala : 20

Sukta : 88

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In