| |
|

This overlay will guide you through the buttons:

यस्तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस्त्रिषधस्थो रवेण ।तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥१॥
yastastambha sahasā vi jmo antān bṛhaspatistriṣadhastho raveṇa .taṃ pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam ..1..

धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे ।पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥२॥
dhunetayaḥ supraketaṃ madanto bṛhaspate abhi ye nastatasre .pṛṣantaṃ sṛpramadabdhamūrvaṃ bṛhaspate rakṣatādasya yonim ..2..

बृहस्पते या परमा परावदत आ ते ऋतस्पृशो नि षेदुः ।तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम् ॥३॥
bṛhaspate yā paramā parāvadata ā te ṛtaspṛśo ni ṣeduḥ .tubhyaṃ khātā avatā adridugdhā madhva ścotantyabhito virapśam ..3..

बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥४॥
bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman .saptāsyastuvijāto raveṇa vi saptaraśmiradhamattamāṃsi ..4..

स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण ।बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत्॥५॥
sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ raveṇa .bṛhaspatirusriyā havyasūdaḥ kanikradadvāvaśatīrudājat..5..

एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः ।बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥६॥
evā pitre viśvadevāya vṛṣṇe yajñairvidhema namasā havirbhiḥ .bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In