Atharva Veda

Mandala 89

Sukta 89


This overlay will guide you through the buttons:

संस्कृत्म
A English

अस्तेव सु प्रतरं लायमस्यन् भूषन्न् इव प्र भरा स्तोममस्मै ।वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् ॥१॥
asteva su prataraṃ lāyamasyan bhūṣann iva pra bharā stomamasmai |vācā viprāstarata vācamaryo ni rāmaya jaritaḥ soma indram ||1||

Mandala : 20

Sukta : 89

Suktam :   1



दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् ।कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम् ॥२॥
dohena gāmupa śikṣā sakhāyaṃ pra bodhaya jaritarjāramindram |kośaṃ na pūrṇaṃ vasunā nyṛṣṭamā cyāvaya maghadeyāya śūram ||2||

Mandala : 20

Sukta : 89

Suktam :   2



किमङ्ग त्वा मघवन् भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि ।अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥३॥
kimaṅga tvā maghavan bhojamāhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi |apnasvatī mama dhīrastu śakra vasuvidaṃ bhagamindrā bharā naḥ ||3||

Mandala : 20

Sukta : 89

Suktam :   3



त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके ।अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥४॥
tvāṃ janā mamasatyeṣvindra saṃtasthānā vi hvayante samīke |atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ ||4||

Mandala : 20

Sukta : 89

Suktam :   4



धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमामासुनोति प्रयस्वान् ।तस्मै शत्रून्त्सुतुकान् प्रातरह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥५॥
dhanaṃ na spandraṃ bahulaṃ yo asmai tīvrāntsomāmāsunoti prayasvān |tasmai śatrūntsutukān prātarahno ni svaṣṭrān yuvati hanti vṛtram ||5||

Mandala : 20

Sukta : 89

Suktam :   5



यस्मिन् वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे ।आराच्चित्सन् भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥६॥
yasmin vayaṃ dadhimā śaṃsamindre yaḥ śiśrāya maghavā kāmamasme |ārāccitsan bhayatāmasya śatrurnyasmai dyumnā janyā namantām ||6||

Mandala : 20

Sukta : 89

Suktam :   6



आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन ।अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥७॥
ārācchatrumapa bādhasva dūramugro yaḥ śambaḥ puruhūta tena |asme dhehi yavamadgomadindra kṛdhī dhiyaṃ jaritre vājaratnām ||7||

Mandala : 20

Sukta : 89

Suktam :   7



प्र यमन्तर्वृषसवासो अज्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् ।नाह दामानं मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥८॥
pra yamantarvṛṣasavāso ajman tīvrāḥ somā bahulāntāsa indram |nāha dāmānaṃ maghavā ni yaṃsan ni sunvate vahati bhūri vāmam ||8||

Mandala : 20

Sukta : 89

Suktam :   8



उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले ।यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥९॥
uta prahāmatidīvā jayati kṛtamiva śvaghnī vi cinoti kāle |yo devakāmo na dhanaṃ ruṇaddhi samittaṃ rāyaḥ sṛjati svadhābhiḥ ||9||

Mandala : 20

Sukta : 89

Suktam :   9



गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥१०॥
gobhiṣṭaremāmatiṃ durevāṃ yavena vā kṣudhaṃ puruhūta viśve |vayaṃ rājasu prathamā dhanānyariṣṭāso vṛjanībhirjayema ||10||

Mandala : 20

Sukta : 89

Suktam :   10



बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः ।इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥११॥
bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghayoḥ |indraḥ purastāduta madhyato naḥ sakhā sakhibhyo varīyaḥ kṛṇotu ||11||

Mandala : 20

Sukta : 89

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In