| |
|

This overlay will guide you through the buttons:

तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥१॥
तम् वः दस्मम् ऋतीषहम् वसोः मन्दानम् अन्धसः ।अभि वत्सम् न स्वसरेषु धेनवः इन्द्रम् गीर्भिः नवामहे ॥१॥
tam vaḥ dasmam ṛtīṣaham vasoḥ mandānam andhasaḥ .abhi vatsam na svasareṣu dhenavaḥ indram gīrbhiḥ navāmahe ..1..

द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥२॥
द्युक्षम् सुदानुम् तविषीभिः आवृतम् गिरिम् न पुरु-भोजसम् ।क्षुमन्तम् वाजम् शतिनम् सहस्रिणम् मक्षू गोमन्तम् ईमहे ॥२॥
dyukṣam sudānum taviṣībhiḥ āvṛtam girim na puru-bhojasam .kṣumantam vājam śatinam sahasriṇam makṣū gomantam īmahe ..2..

तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥३॥
तत् त्वा यामि सु वीर्यम् तत् ब्रह्म पूर्वचित्तये ।येन यतिभ्यः भृगवे धने हिते येन प्रस्कण्वम् आविथ ॥३॥
tat tvā yāmi su vīryam tat brahma pūrvacittaye .yena yatibhyaḥ bhṛgave dhane hite yena praskaṇvam āvitha ..3..

येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥४॥
येन समुद्रम् असृजः महीः अपः तत् इन्द्र वृष्णि ते शवः ।सद्यस् सः अस्य महिमा न संनशे यम् क्षोणीः अनुचक्रदे ॥४॥
yena samudram asṛjaḥ mahīḥ apaḥ tat indra vṛṣṇi te śavaḥ .sadyas saḥ asya mahimā na saṃnaśe yam kṣoṇīḥ anucakrade ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In