Atharva Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥१॥
taṃ vo dasmamṛtīṣahaṃ vasormandānamandhasaḥ |abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhirnavāmahe ||1||

Mandala : 20

Sukta : 9

Suktam :   1



द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥२॥
dyukṣaṃ sudānuṃ taviṣībhirāvṛtaṃ giriṃ na purubhojasam |kṣumantaṃ vājaṃ śatinaṃ sahasriṇaṃ makṣū gomantamīmahe ||2||

Mandala : 20

Sukta : 9

Suktam :   2



तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥३॥
tattvā yāmi suvīryaṃ tadbrahma pūrvacittaye |yenā yatibhyo bhṛgave dhane hite yena praskaṇvamāvitha ||3||

Mandala : 20

Sukta : 9

Suktam :   3



येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥४॥
yenā samudramasṛjo mahīrapastadindra vṛṣṇi te śavaḥ |sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīranucakrade ||4||

Mandala : 20

Sukta : 9

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In