| |
|

This overlay will guide you through the buttons:

यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् ।द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥१॥
yo adribhitprathamajā ṛtāvā bṛhaspatirāṅgiraso haviṣmān .dvibarhajmā prāgharmasatpitā na ā rodasī vṛṣabho roravīti ..1..

जनाय चिद्य ईवते उ लोकं बृहस्पतिर्देवहूतौ चकार ।घ्नन् वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान् पृत्सु साहन् ॥२॥
janāya cidya īvate u lokaṃ bṛhaspatirdevahūtau cakāra .ghnan vṛtrāṇi vi puro dardarīti jayaṃ chatrūṃramitrān pṛtsu sāhan ..2..

बृहस्पतिः समजयद्वसूनि महो व्रजान् गोमते देव एषः ।अपः सिषासन्त्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥३॥
bṛhaspatiḥ samajayadvasūni maho vrajān gomate deva eṣaḥ .apaḥ siṣāsantsvarapratīto bṛhaspatirhantyamitramarkaiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In