Atharva Veda

Mandala 90

Sukta 90


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् ।द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥१॥
yo adribhitprathamajā ṛtāvā bṛhaspatirāṅgiraso haviṣmān |dvibarhajmā prāgharmasatpitā na ā rodasī vṛṣabho roravīti ||1||

Mandala : 20

Sukta : 90

Suktam :   1



जनाय चिद्य ईवते उ लोकं बृहस्पतिर्देवहूतौ चकार ।घ्नन् वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान् पृत्सु साहन् ॥२॥
janāya cidya īvate u lokaṃ bṛhaspatirdevahūtau cakāra |ghnan vṛtrāṇi vi puro dardarīti jayaṃ chatrūṃramitrān pṛtsu sāhan ||2||

Mandala : 20

Sukta : 90

Suktam :   2



बृहस्पतिः समजयद्वसूनि महो व्रजान् गोमते देव एषः ।अपः सिषासन्त्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥३॥
bṛhaspatiḥ samajayadvasūni maho vrajān gomate deva eṣaḥ |apaḥ siṣāsantsvarapratīto bṛhaspatirhantyamitramarkaiḥ ||3||

Mandala : 20

Sukta : 90

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In