| |
|

This overlay will guide you through the buttons:

इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत्।तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥१॥
imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ṛtaprajātāṃ bṛhatīmavindat.turīyaṃ svijjanayadviśvajanyo'yāsya ukthamindrāya śaṃsan ..1..

ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः ।विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥२॥
ṛtaṃ śaṃsanta ṛju dīdhyānā divasputrāso asurasya vīrāḥ .vipraṃ padamaṅgiraso dadhānā yajñasya dhāma prathamaṃ mananta ..2..

हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् ।बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वामगायत्॥३॥
haṃsairiva sakhibhirvāvadadbhiraśmanmayāni nahanā vyasyan .bṛhaspatirabhikanikradadgā uta prāstauducca vidvāmagāyat..3..

अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ ।बृहस्पतिस्तमसि ज्योतिरिच्छन् उदुस्रा आकर्वि हि तिस्र आवः ॥४॥
avo dvābhyāṃ para ekayā gā guhā tiṣṭhantīranṛtasya setau .bṛhaspatistamasi jyotiricchan udusrā ākarvi hi tisra āvaḥ ..4..

विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत्।बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्न् इव द्यौः ॥५॥
vibhidyā puraṃ śayathemapācīṃ nistrīṇi sākamudadherakṛntat.bṛhaspatiruṣasaṃ sūryaṃ gāmarkaṃ viveda stanayann iva dyauḥ ..5..

इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण ।स्वेदाञ्जिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात्॥६॥
indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa .svedāñjibhirāśiramicchamāno'rodayatpaṇimā gā amuṣṇāt..6..

स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः ।ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट्॥७॥
sa īṃ satyebhiḥ sakhibhiḥ śucadbhirgodhāyasaṃ vi dhanasairadardaḥ .brahmaṇaspatirvṛṣabhirvarāhairgharmasvedebhirdraviṇaṃ vyānaṭ..7..

ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः ।बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥८॥
te satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ .bṛhaspatirmithoavadyapebhirudusriyā asṛjata svayugbhiḥ ..8..

तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे ।बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥९॥
taṃ vardhayanto matibhiḥ śivābhiḥ siṃhamiva nānadataṃ sadhasthe .bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bharebhare anu madema jiṣṇum ..9..

यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म ।बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥१०॥
yadā vājamasanadviśvarūpamā dyāmarukṣaduttarāṇi sadma .bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotirāsā ..10..

सत्यमाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः ।पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥११॥
satyamāśiṣaṃ kṛṇutā vayodhai kīriṃ ciddhyavatha svebhirevaiḥ .paścā mṛdho apa bhavantu viśvāstadrodasī śṛṇutaṃ viśvaminve ..11..

इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य ।अहन्न् अहिमरिणात्सप्त सिन्धून् देवैर्द्यावापृथिवी प्रावतं नः ॥१२॥
indro mahnā mahato arṇavasya vi mūrdhānamabhinadarbudasya .ahann ahimariṇātsapta sindhūn devairdyāvāpṛthivī prāvataṃ naḥ ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In