Atharva Veda

Mandala 91

Sukta 91


This overlay will guide you through the buttons:

संस्कृत्म
A English

इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत्।तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥१॥
imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ṛtaprajātāṃ bṛhatīmavindat|turīyaṃ svijjanayadviśvajanyo'yāsya ukthamindrāya śaṃsan ||1||

Mandala : 20

Sukta : 91

Suktam :   1



ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः ।विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥२॥
ṛtaṃ śaṃsanta ṛju dīdhyānā divasputrāso asurasya vīrāḥ |vipraṃ padamaṅgiraso dadhānā yajñasya dhāma prathamaṃ mananta ||2||

Mandala : 20

Sukta : 91

Suktam :   2



हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् ।बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वामगायत्॥३॥
haṃsairiva sakhibhirvāvadadbhiraśmanmayāni nahanā vyasyan |bṛhaspatirabhikanikradadgā uta prāstauducca vidvāmagāyat||3||

Mandala : 20

Sukta : 91

Suktam :   3



अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ ।बृहस्पतिस्तमसि ज्योतिरिच्छन् उदुस्रा आकर्वि हि तिस्र आवः ॥४॥
avo dvābhyāṃ para ekayā gā guhā tiṣṭhantīranṛtasya setau |bṛhaspatistamasi jyotiricchan udusrā ākarvi hi tisra āvaḥ ||4||

Mandala : 20

Sukta : 91

Suktam :   4



विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत्।बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्न् इव द्यौः ॥५॥
vibhidyā puraṃ śayathemapācīṃ nistrīṇi sākamudadherakṛntat|bṛhaspatiruṣasaṃ sūryaṃ gāmarkaṃ viveda stanayann iva dyauḥ ||5||

Mandala : 20

Sukta : 91

Suktam :   5



इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण ।स्वेदाञ्जिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात्॥६॥
indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa |svedāñjibhirāśiramicchamāno'rodayatpaṇimā gā amuṣṇāt||6||

Mandala : 20

Sukta : 91

Suktam :   6



स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः ।ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट्॥७॥
sa īṃ satyebhiḥ sakhibhiḥ śucadbhirgodhāyasaṃ vi dhanasairadardaḥ |brahmaṇaspatirvṛṣabhirvarāhairgharmasvedebhirdraviṇaṃ vyānaṭ||7||

Mandala : 20

Sukta : 91

Suktam :   7



ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः ।बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥८॥
te satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ |bṛhaspatirmithoavadyapebhirudusriyā asṛjata svayugbhiḥ ||8||

Mandala : 20

Sukta : 91

Suktam :   8



तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे ।बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥९॥
taṃ vardhayanto matibhiḥ śivābhiḥ siṃhamiva nānadataṃ sadhasthe |bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bharebhare anu madema jiṣṇum ||9||

Mandala : 20

Sukta : 91

Suktam :   9



यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म ।बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥१०॥
yadā vājamasanadviśvarūpamā dyāmarukṣaduttarāṇi sadma |bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotirāsā ||10||

Mandala : 20

Sukta : 91

Suktam :   10



सत्यमाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः ।पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥११॥
satyamāśiṣaṃ kṛṇutā vayodhai kīriṃ ciddhyavatha svebhirevaiḥ |paścā mṛdho apa bhavantu viśvāstadrodasī śṛṇutaṃ viśvaminve ||11||

Mandala : 20

Sukta : 91

Suktam :   11



इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य ।अहन्न् अहिमरिणात्सप्त सिन्धून् देवैर्द्यावापृथिवी प्रावतं नः ॥१२॥
indro mahnā mahato arṇavasya vi mūrdhānamabhinadarbudasya |ahann ahimariṇātsapta sindhūn devairdyāvāpṛthivī prāvataṃ naḥ ||12||

Mandala : 20

Sukta : 91

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In