| |
|

This overlay will guide you through the buttons:

उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।अव ब्रह्मद्विषो जहि ॥१॥
उत् त्वा मन्दन्तु स्तोमाः कृणुष्व राधः अद्रिवस् ।अव ब्रह्म-द्विषः जहि ॥१॥
ut tvā mandantu stomāḥ kṛṇuṣva rādhaḥ adrivas .ava brahma-dviṣaḥ jahi ..1..

पदा पणींरराधसो नि बाधस्व महामसि ।नहि त्वा कश्चन प्रति ॥२॥
पदा पणींरराधसः नि बाधस्व महामसि ।नहि त्वा कश्चन प्रति ॥२॥
padā paṇīṃrarādhasaḥ ni bādhasva mahāmasi .nahi tvā kaścana prati ..2..

त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् ।त्वं राजा जनानाम् ॥३॥
त्वम् ईशिषे सुतानाम् इन्द्र त्वम् अ सुतानाम् ।त्वम् राजा जनानाम् ॥३॥
tvam īśiṣe sutānām indra tvam a sutānām .tvam rājā janānām ..3..

ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते ।भेजानासः सुवीर्यम् ॥४॥
ईङ्खयन्तीः अपस्युवः इन्द्रम् जातम् उपासते ।भेजानासः सु वीर्यम् ॥४॥
īṅkhayantīḥ apasyuvaḥ indram jātam upāsate .bhejānāsaḥ su vīryam ..4..

त्वमिन्द्र बलादधि सहसो जात ओजसः ।त्वं वृषन् वृषेदसि ॥५॥
त्वम् इन्द्र बलात् अधि सहसः जातः ओजसः ।त्वम् वृषन् वृषा इदसि ॥५॥
tvam indra balāt adhi sahasaḥ jātaḥ ojasaḥ .tvam vṛṣan vṛṣā idasi ..5..

त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः ।उद्द्यामस्तभ्ना ओजसा ॥६॥
त्वम् इन्द्र असि वृत्र-हा वि अन्तरिक्षम् अतिरः ।उद्द्याम-स्तभ्नः ओजसा ॥६॥
tvam indra asi vṛtra-hā vi antarikṣam atiraḥ .uddyāma-stabhnaḥ ojasā ..6..

त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः ।वज्रं शिशान ओजसा ॥७॥
त्वम् इन्द्र सजोषसम् अर्कम् बिभर्षि बाह्वोः ।वज्रम् शिशानः ओजसा ॥७॥
tvam indra sajoṣasam arkam bibharṣi bāhvoḥ .vajram śiśānaḥ ojasā ..7..

त्वमिन्द्राभिभुरसि विश्वा जातान्योजसा ।स विश्वा भुव आभवः ॥८॥
त्वम् इन्द्र अभिभुः असि विश्वा जातानि ओजसा ।स विश्वाः भुवः आभवः ॥८॥
tvam indra abhibhuḥ asi viśvā jātāni ojasā .sa viśvāḥ bhuvaḥ ābhavaḥ ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In