| |
|

This overlay will guide you through the buttons:

उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।अव ब्रह्मद्विषो जहि ॥१॥
uttvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ .ava brahmadviṣo jahi ..1..

पदा पणींरराधसो नि बाधस्व महामसि ।नहि त्वा कश्चन प्रति ॥२॥
padā paṇīṃrarādhaso ni bādhasva mahāmasi .nahi tvā kaścana prati ..2..

त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् ।त्वं राजा जनानाम् ॥३॥
tvamīśiṣe sutānāmindra tvamasutānām .tvaṃ rājā janānām ..3..

ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते ।भेजानासः सुवीर्यम् ॥४॥
īṅkhayantīrapasyuva indraṃ jātamupāsate .bhejānāsaḥ suvīryam ..4..

त्वमिन्द्र बलादधि सहसो जात ओजसः ।त्वं वृषन् वृषेदसि ॥५॥
tvamindra balādadhi sahaso jāta ojasaḥ .tvaṃ vṛṣan vṛṣedasi ..5..

त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः ।उद्द्यामस्तभ्ना ओजसा ॥६॥
tvamindrāsi vṛtrahā vyantarikṣamatiraḥ .uddyāmastabhnā ojasā ..6..

त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः ।वज्रं शिशान ओजसा ॥७॥
tvamindra sajoṣasamarkaṃ bibharṣi bāhvoḥ .vajraṃ śiśāna ojasā ..7..

त्वमिन्द्राभिभुरसि विश्वा जातान्योजसा ।स विश्वा भुव आभवः ॥८॥
tvamindrābhibhurasi viśvā jātānyojasā .sa viśvā bhuva ābhavaḥ ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In