आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् ।प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥१॥
ā yātvindraḥ svapatirmadāya yo dharmaṇā tūtujānastuviṣmān |pratvakṣāṇo ati viśvā sahāṃsyapāreṇa mahatā vṛṣṇyena ||1||
सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ ।शीभं राजन् सुपथा याह्यर्वाङ्वर्धाम ते पपुसो वृष्ण्यानि ॥२॥
suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau |śībhaṃ rājan supathā yāhyarvāṅvardhāma te papuso vṛṣṇyāni ||2||
एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम् ।प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥३॥
endravāho nṛpatiṃ vajrabāhumugramugrāsastaviṣāsa enam |pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmamemasmatrā sadhamādo vahantu ||3||
एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे ।ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥४॥
evā patiṃ droṇasācaṃ sacetasamūrja skambhaṃ dharuṇa ā vṛṣāyase |ojaḥ kṛṣva saṃ gṛbhāya tve apyaso yathā kenipānāmino vṛdhe ||4||
गमन्न् अस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः ।त्वमीशिषे सास्मिन्न् आ सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥५॥
gamann asme vasūnyā hi śaṃsiṣaṃ svāśiṣaṃ bharamā yāhi sominaḥ |tvamīśiṣe sāsminn ā satsi barhiṣyanādhṛṣyā tava pātrāṇi dharmaṇā ||5||
पृथक्प्रायन् प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा ।न ये शेकुर्यज्ञियां नावमारुहमिर्मैव ते न्यविशन्त केपयः ॥६॥
pṛthakprāyan prathamā devahūtayo'kṛṇvata śravasyāni duṣṭarā |na ye śekuryajñiyāṃ nāvamāruhamirmaiva te nyaviśanta kepayaḥ ||6||
एवैवापागपरे सन्तु दूध्योऽश्वा येषां दुर्युग आयुयुज्रे ।इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥७॥
evaivāpāgapare santu dūdhyo'śvā yeṣāṃ duryuga āyuyujre |itthā ye prāgupare santi dāvane purūṇi yatra vayunāni bhojanā ||7||
गिरींरज्रान् रेजमानामधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत्।समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥८॥
girīṃrajrān rejamānāmadhārayaddyauḥ krandadantarikṣāṇi kopayat|samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati ||8||
इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवं छफारुजः ।अस्मिन्त्सु ते सवने अस्त्वोक्त्यं सुत इष्टौ मघवन् बोध्याभगः ॥९॥
imaṃ bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavaṃ chaphārujaḥ |asmintsu te savane astvoktyaṃ suta iṣṭau maghavan bodhyābhagaḥ ||9||
गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥
gobhiṣṭaremāmatiṃ durevāṃ yavena kṣudhaṃ puruhūta viśvām |vayaṃ rājabhiḥ prathamā dhanānyasmākena vṛjanenā jayema ||10||
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः ।इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥
bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghayoḥ |indraḥ purastāduta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||11||