| |
|

This overlay will guide you through the buttons:

त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्।स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥१॥
त्रिकद्रुकेषु महिषः यव-आशिरम् तुवि-शुष्मः तृपत्-सोमम् अपिबत् विष्णुना सुतम्।सः ईम् ममाद महि कर्म कर्तवे महाम् उरुम् सः एनम् सश्चत् देवः देवम् सत्यम् इन्द्रम् सत्यः इन्दुः ॥१॥
trikadrukeṣu mahiṣaḥ yava-āśiram tuvi-śuṣmaḥ tṛpat-somam apibat viṣṇunā sutam.saḥ īm mamāda mahi karma kartave mahām urum saḥ enam saścat devaḥ devam satyam indram satyaḥ induḥ ..1..

प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥२॥
प्र उ सु अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत ।अभीके चित् उ लोक-कृत् संगे समत्सु वृत्रहा अस्माकम् बोधि चोदिता नभन्ताम् अन्यकेषाम् ज्याकाः अधि धन्वसु ॥२॥
pra u su asmai puroratham indrāya śūṣam arcata .abhīke cit u loka-kṛt saṃge samatsu vṛtrahā asmākam bodhi coditā nabhantām anyakeṣām jyākāḥ adhi dhanvasu ..2..

त्वं सिन्धूंरवासृजोऽधराचो अहन्न् अहिम् ।अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥३॥
त्वम् सिन्धूंरव असृजः अधराचः अहन् अहिम् ।अ शत्रुः इन्द्र जज्ञिषे विश्वम् पुष्यसि वार्यम् तम् त्वा परि स्वजामहे नभन्ताम् अन्यकेषाम् ज्याकाः अधि धन्वसु ॥३॥
tvam sindhūṃrava asṛjaḥ adharācaḥ ahan ahim .a śatruḥ indra jajñiṣe viśvam puṣyasi vāryam tam tvā pari svajāmahe nabhantām anyakeṣām jyākāḥ adhi dhanvasu ..3..

वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु ।नभन्तामन्यकेषां ज्यका अधि धन्वसु ॥४॥
वि सु विश्वाः अरातयः अर्यः नशन्त नः धियः ।अस्तासि शत्रवे वधम् यः नः इन्द्र जिघांसति या ते रातिः ददिः वसु ।नभन्ताम् अन्यकेषाम् ज्यकाः अधि धन्वसु ॥४॥
vi su viśvāḥ arātayaḥ aryaḥ naśanta naḥ dhiyaḥ .astāsi śatrave vadham yaḥ naḥ indra jighāṃsati yā te rātiḥ dadiḥ vasu .nabhantām anyakeṣām jyakāḥ adhi dhanvasu ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In