| |
|

This overlay will guide you through the buttons:

त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्।स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥१॥
trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmastṛpatsomamapibadviṣṇunā sutaṃ yathāvaśat.sa īṃ mamāda mahi karma kartave mahāmuruṃ sainaṃ saścaddevo devaṃ satyamindraṃ satya induḥ ..1..

प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥२॥
pro ṣvasmai purorathamindrāya śūṣamarcata .abhīke cidu lokakṛtsaṃge samatsu vṛtrahāsmākaṃ bodhi coditā nabhantāmanyakeṣāṃ jyākā adhi dhanvasu ..2..

त्वं सिन्धूंरवासृजोऽधराचो अहन्न् अहिम् ।अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥३॥
tvaṃ sindhūṃravāsṛjo'dharāco ahann ahim .aśatrurindra jajñiṣe viśvaṃ puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantāmanyakeṣāṃ jyākā adhi dhanvasu ..3..

वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु ।नभन्तामन्यकेषां ज्यका अधि धन्वसु ॥४॥
vi ṣu viśvā arātayo'ryo naśanta no dhiyaḥ .astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātirdadirvasu .nabhantāmanyakeṣāṃ jyakā adhi dhanvasu ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In