Atharva Veda

Mandala 95

Sukta 95


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्।स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥१॥
trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmastṛpatsomamapibadviṣṇunā sutaṃ yathāvaśat|sa īṃ mamāda mahi karma kartave mahāmuruṃ sainaṃ saścaddevo devaṃ satyamindraṃ satya induḥ ||1||

Mandala : 20

Sukta : 95

Suktam :   1



प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥२॥
pro ṣvasmai purorathamindrāya śūṣamarcata |abhīke cidu lokakṛtsaṃge samatsu vṛtrahāsmākaṃ bodhi coditā nabhantāmanyakeṣāṃ jyākā adhi dhanvasu ||2||

Mandala : 20

Sukta : 95

Suktam :   2



त्वं सिन्धूंरवासृजोऽधराचो अहन्न् अहिम् ।अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥३॥
tvaṃ sindhūṃravāsṛjo'dharāco ahann ahim |aśatrurindra jajñiṣe viśvaṃ puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantāmanyakeṣāṃ jyākā adhi dhanvasu ||3||

Mandala : 20

Sukta : 95

Suktam :   3



वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु ।नभन्तामन्यकेषां ज्यका अधि धन्वसु ॥४॥
vi ṣu viśvā arātayo'ryo naśanta no dhiyaḥ |astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātirdadirvasu |nabhantāmanyakeṣāṃ jyakā adhi dhanvasu ||4||

Mandala : 20

Sukta : 95

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In