Atharva Veda

Mandala 96

Sukta 96


This overlay will guide you through the buttons:

संस्कृत्म
A English

तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च ।इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यमिमे सुतासः ॥१॥
tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca |indra mā tvā yajamānāso anye ni rīraman tubhyamime sutāsaḥ ||1||

Mandala : 20

Sukta : 96

Suktam :   1



तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति ।इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वामिह पाहि सोमम् ॥२॥
tubhyaṃ sutāstubhyamu sotvāsastvāṃ giraḥ śvātryā ā hvayanti |indredamadya savanaṃ juṣāṇo viśvasya vidvāmiha pāhi somam ||2||

Mandala : 20

Sukta : 96

Suktam :   2



य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति ।न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥३॥
ya uśatā manasā somamasmai sarvahṛdā devakāmaḥ sunoti |na gā indrastasya parā dadāti praśastamiccārumasmai kṛṇoti ||3||

Mandala : 20

Sukta : 96

Suktam :   3



अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान् न सुनोति सोमम् ।निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥४॥
anuspaṣṭo bhavatyeṣo asya yo asmai revān na sunoti somam |niraratnau maghavā taṃ dadhāti brahmadviṣo hantyanānudiṣṭaḥ ||4||

Mandala : 20

Sukta : 96

Suktam :   4



अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥५॥
aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u |ābhūṣantaste sumatau navāyāṃ vayamindra tvā śunaṃ huvema ||5||

Mandala : 20

Sukta : 96

Suktam :   5



मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्।ग्राहिर्जग्राह यद्येतद्तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥६॥
muñcāmi tvā haviṣā jīvanāya kamajñātayakṣmāduta rājayakṣmāt|grāhirjagrāha yadyetadtasyā indrāgnī pra mumuktamenam ||6||

Mandala : 20

Sukta : 96

Suktam :   6



यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव ।तमा हरामि निर्ऋतेरुपस्थादस्पार्शमेनं शतशारदाय ॥७॥
yadi kṣitāyuryadi vā pareto yadi mṛtyorantikaṃ nīta eva |tamā harāmi nirṛterupasthādaspārśamenaṃ śataśāradāya ||7||

Mandala : 20

Sukta : 96

Suktam :   7



सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् ।इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥८॥
sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣamenam |indro yathainaṃ śarado nayātyati viśvasya duritasya pāram ||8||

Mandala : 20

Sukta : 96

Suktam :   8



शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् ।शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥९॥
śataṃ jīva śarado vardhamānaḥ śataṃ hemantān chatamu vasantān |śataṃ ta indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣamenam ||9||

Mandala : 20

Sukta : 96

Suktam :   9



आहार्षमविदं त्वा पुनरागाः पुनर्णवः ।सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥१०॥
āhārṣamavidaṃ tvā punarāgāḥ punarṇavaḥ |sarvāṅga sarvaṃ te cakṣuḥ sarvamāyuśca te'vidam ||10||

Mandala : 20

Sukta : 96

Suktam :   10



ब्रह्मणाग्निः सम्विदानो रक्षोहा बाधतामितः ।अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥११॥
brahmaṇāgniḥ samvidāno rakṣohā bādhatāmitaḥ |amīvā yaste garbhaṃ durṇāmā yonimāśaye ||11||

Mandala : 20

Sukta : 96

Suktam :   11



यस्ते गर्भममीवा दुर्णामा योनिमाशये ।अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत्॥१२॥
yaste garbhamamīvā durṇāmā yonimāśaye |agniṣṭaṃ brahmaṇā saha niṣkravyādamanīnaśat||12||

Mandala : 20

Sukta : 96

Suktam :   12



यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् ।जातं यस्ते जिघांसति तमितो नाशयामसि ॥१३॥
yaste hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam |jātaṃ yaste jighāṃsati tamito nāśayāmasi ||13||

Mandala : 20

Sukta : 96

Suktam :   13



यस्त ऊरू विहरत्यन्तरा दम्पती शये ।योनिं यो अन्तरारेल्हि तमितो नाशयामसि ॥१४॥
yasta ūrū viharatyantarā dampatī śaye |yoniṃ yo antarārelhi tamito nāśayāmasi ||14||

Mandala : 20

Sukta : 96

Suktam :   14



यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते ।प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥१५॥
yastvā bhrātā patirbhūtvā jāro bhūtvā nipadyate |prajāṃ yaste jighāṃsati tamito nāśayāmasi ||15||

Mandala : 20

Sukta : 96

Suktam :   15



यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥१६॥
yastvā svapnena tamasā mohayitvā nipadyate |prajāṃ yaste jighāṃsati tamito nāśayāmasi ||16||

Mandala : 20

Sukta : 96

Suktam :   16



अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१७॥
akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukādadhi |yakṣmaṃ śīrṣaṇyaṃ mastiṣkājjihvāyā vi vṛhāmi te ||17||

Mandala : 20

Sukta : 96

Suktam :   17



ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्।यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥१८॥
grīvābhyasta uṣṇihābhyaḥ kīkasābhyo anūkyāt|yakṣmaṃ doṣaṇyamaṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te ||18||

Mandala : 20

Sukta : 96

Suktam :   18



हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् ।यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥१९॥
hṛdayātte pari klomno halīkṣṇātpārśvābhyām |yakṣmaṃ matasnābhyāṃ plīhno yaknaste vi vṛhāmasi ||19||

Mandala : 20

Sukta : 96

Suktam :   19



आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि ।यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥२०॥
āntrebhyaste gudābhyo vaniṣṭhorudarādadhi |yakṣmaṃ kukṣibhyāṃ plāśernābhyā vi vṛhāmi te ||20||

Mandala : 20

Sukta : 96

Suktam :   20



ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भांससो वि वृहामि ते ॥२१॥
ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām |yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhāsadaṃ bhāṃsaso vi vṛhāmi te ||21||

Mandala : 20

Sukta : 96

Suktam :   21



अमेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः ।यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥२२॥
amehanādvanaṃkaraṇāllomabhyaste nakhebhyaḥ |yakṣmaṃ sarvasmādātmanastamidaṃ vi vṛhāmi te ||22||

Mandala : 20

Sukta : 96

Suktam :   22



अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥२२॥
asthibhyaste majjabhyaḥ snāvabhyo dhamanibhyaḥ |yakṣmaṃ pāṇibhyāmaṅgulibhyo nakhebhyo vi vṛhāmi te ||22||

Mandala : 20

Sukta : 96

Suktam :   22



अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि ।यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥२३॥
aṅgeaṅge lomnilomni yaste parvaṇiparvaṇi |yakṣmaṃ tvacasyaṃ te vayaṃ kaśyapasya vībarheṇa viṣvañcaṃ vi vṛhāmasi ||23||

Mandala : 20

Sukta : 96

Suktam :   23



अपेहि मनसस्पतेऽप काम परश्चर ।परो निर्ऋत्या आ चक्ष्व बहुधा जीवतो मनः ॥२४॥
apehi manasaspate'pa kāma paraścara |paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ ||24||

Mandala : 20

Sukta : 96

Suktam :   24


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In