Atharva Veda

Mandala 97

Sukta 97


This overlay will guide you through the buttons:

संस्कृत्म
A English

वयमेनमिदा ह्योपीपेमेह वज्रिणम् ।तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥१॥
vayamenamidā hyopīpemeha vajriṇam |tasmā u adya samanā sutaṃ bharā nūnaṃ bhūṣata śrute ||1||

Mandala : 20

Sukta : 97

Suktam :   1



वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥२॥
vṛkaścidasya vāraṇa urāmathirā vayuneṣu bhūṣati |semaṃ naḥ stomaṃ jujuṣāṇa ā gahīndra pra citrayā dhiyā ||2||

Mandala : 20

Sukta : 97

Suktam :   2



कदु न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् ।केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥३॥
kadu nvasyākṛtamindrasyāsti pauṃsyam |keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā ||3||

Mandala : 20

Sukta : 97

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In