| |
|

This overlay will guide you through the buttons:

वयमेनमिदा ह्योपीपेमेह वज्रिणम् ।तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥१॥
vayamenamidā hyopīpemeha vajriṇam .tasmā u adya samanā sutaṃ bharā nūnaṃ bhūṣata śrute ..1..

वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥२॥
vṛkaścidasya vāraṇa urāmathirā vayuneṣu bhūṣati .semaṃ naḥ stomaṃ jujuṣāṇa ā gahīndra pra citrayā dhiyā ..2..

कदु न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् ।केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥३॥
kadu nvasyākṛtamindrasyāsti pauṃsyam .keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In