| |
|

This overlay will guide you through the buttons:

त्वामिद्धि हवामहे साता वाजस्य कारवः ।त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥१॥
त्वाम् इद् हि हवामहे साता वाजस्य कारवः ।त्वाम् वृत्रेषु इन्द्र सत्पतिम् नरः त्वाम् काष्ठासु अर्वतः ॥१॥
tvām id hi havāmahe sātā vājasya kāravaḥ .tvām vṛtreṣu indra satpatim naraḥ tvām kāṣṭhāsu arvataḥ ..1..

स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥२॥
स त्वम् नः चित्र वज्र-हस्त धृष्णुया महः स्तवानः अद्रिवस् ।गाम् अश्वम् रथ्यम् इन्द्र सम् किर सत्रा वाजम् न जिग्युषे ॥२॥
sa tvam naḥ citra vajra-hasta dhṛṣṇuyā mahaḥ stavānaḥ adrivas .gām aśvam rathyam indra sam kira satrā vājam na jigyuṣe ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In