Atharva Veda

Mandala 98

Sukta 98


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वामिद्धि हवामहे साता वाजस्य कारवः ।त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥१॥
tvāmiddhi havāmahe sātā vājasya kāravaḥ |tvāṃ vṛtreṣvindra satpatiṃ narastvāṃ kāṣṭhāsvarvataḥ ||1||

Mandala : 20

Sukta : 98

Suktam :   1



स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥२॥
sa tvaṃ naścitra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ |gāmaśvaṃ rathyamindra saṃ kira satrā vājaṃ na jigyuṣe ||2||

Mandala : 20

Sukta : 98

Suktam :   2


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In