| |
|

This overlay will guide you through the buttons:

अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।समीचीनास ऋभवः समस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥१॥
अभि त्वा पूर्व-पीतये इन्द्र स्तोमेभिः आयवः ।समीचीनासः ऋभवः समस्वरन् रुद्राः गृणन्त पूर्व्यम् ॥१॥
abhi tvā pūrva-pītaye indra stomebhiḥ āyavaḥ .samīcīnāsaḥ ṛbhavaḥ samasvaran rudrāḥ gṛṇanta pūrvyam ..1..

अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥२॥
अस्य इद् इन्द्रः वावृधे वृष्ण्यम् शवः मदे सुतस्य विष्णवि ।अद्य तम् अस्य महिमानम् आयवः अनु स्तुवन्ति पूर्वथा ॥२॥
asya id indraḥ vāvṛdhe vṛṣṇyam śavaḥ made sutasya viṣṇavi .adya tam asya mahimānam āyavaḥ anu stuvanti pūrvathā ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In