| |
|

This overlay will guide you through the buttons:

अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।समीचीनास ऋभवः समस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥१॥
abhi tvā pūrvapītaya indra stomebhirāyavaḥ .samīcīnāsa ṛbhavaḥ samasvaran rudrā gṛṇanta pūrvyam ..1..

अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥२॥
asyedindro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi .adyā tamasya mahimānamāyavo'nu ṣṭuvanti pūrvathā ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In