Atharva Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्निर्नः शत्रून् प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥
agnirnaḥ śatrūn pratyetu vidvān pratidahann abhiśastimarātim |sa senāṃ mohayatu pareṣāṃ nirhastāṃśca kṛṇavajjātavedāḥ ||1||

Mandala : 3

Sukta : 1

Suktam :   1



यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम् ।अमीमृणन् वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥२॥
yūyamugrā maruta īdṛśe sthābhi preta mṛṇata sahadhvam |amīmṛṇan vasavo nāthitā ime agnirhyeṣāṃ dūtaḥ pratyetu vidvān ||2||

Mandala : 3

Sukta : 1

Suktam :   2



अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीमभि ।युवं तामिन्द्र वृत्रहन्न् अग्निश्च दहतं प्रति ॥३॥
amitrasenāṃ maghavann asmān chatrūyatīmabhi |yuvaṃ tāmindra vṛtrahann agniśca dahataṃ prati ||3||

Mandala : 3

Sukta : 1

Suktam :   3



प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् ।जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥४॥
prasūta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇann etu śatrūn |jahi pratīco anūcaḥ parāco viṣvaksatyaṃ kṛṇuhi cittameṣām ||4||

Mandala : 3

Sukta : 1

Suktam :   4



इन्द्र सेनां मोहयामित्राणाम् ।अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥५॥
indra senāṃ mohayāmitrāṇām |agnervātasya dhrājyā tān viṣūco vi nāśaya ||5||

Mandala : 3

Sukta : 1

Suktam :   5



इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा ।चक्षूंस्यग्निरा दत्तां पुनरेतु पराजिता ॥६॥
indraḥ senāṃ mohayatu maruto ghnantvojasā |cakṣūṃsyagnirā dattāṃ punaretu parājitā ||6||

Mandala : 3

Sukta : 1

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In