| |
|

This overlay will guide you through the buttons:

अग्निर्नः शत्रून् प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥
agnirnaḥ śatrūn pratyetu vidvān pratidahann abhiśastimarātim .sa senāṃ mohayatu pareṣāṃ nirhastāṃśca kṛṇavajjātavedāḥ ..1..

यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम् ।अमीमृणन् वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥२॥
yūyamugrā maruta īdṛśe sthābhi preta mṛṇata sahadhvam .amīmṛṇan vasavo nāthitā ime agnirhyeṣāṃ dūtaḥ pratyetu vidvān ..2..

अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीमभि ।युवं तामिन्द्र वृत्रहन्न् अग्निश्च दहतं प्रति ॥३॥
amitrasenāṃ maghavann asmān chatrūyatīmabhi .yuvaṃ tāmindra vṛtrahann agniśca dahataṃ prati ..3..

प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् ।जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥४॥
prasūta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇann etu śatrūn .jahi pratīco anūcaḥ parāco viṣvaksatyaṃ kṛṇuhi cittameṣām ..4..

इन्द्र सेनां मोहयामित्राणाम् ।अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥५॥
indra senāṃ mohayāmitrāṇām .agnervātasya dhrājyā tān viṣūco vi nāśaya ..5..

इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा ।चक्षूंस्यग्निरा दत्तां पुनरेतु पराजिता ॥६॥
indraḥ senāṃ mohayatu maruto ghnantvojasā .cakṣūṃsyagnirā dattāṃ punaretu parājitā ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In