Atharva Veda

Mandala 10

Sukta 10


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रथमा ह व्युवास सा धेनुरभवद्यमे ।सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥१॥
prathamā ha vyuvāsa sā dhenurabhavadyame |sā naḥ payasvatī duhāmuttarāmuttarāṃ samām ||1||

Mandala : 3

Sukta : 10

Suktam :   1



यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम् ।संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥२॥
yāṃ devāḥ pratinandanti rātriṃ dhenumupāyatīm |saṃvatsarasya yā patnī sā no astu sumaṅgalī ||2||

Mandala : 3

Sukta : 10

Suktam :   2



संवत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे ।सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥३॥
saṃvatsarasya pratimāṃ yāṃ tvā rātryupāsmahe |sā na āyuṣmatīṃ prajāṃ rāyaspoṣeṇa saṃ sṛja ||3||

Mandala : 3

Sukta : 10

Suktam :   3



इयमेव सा या प्रथमा व्यौच्छदास्वितरासु चरति प्रविष्टा ।महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥४॥
iyameva sā yā prathamā vyaucchadāsvitarāsu carati praviṣṭā |mahānto asyāṃ mahimāno antarvadhūrjigāya navagajjanitrī ||4||

Mandala : 3

Sukta : 10

Suktam :   4



वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम् ।एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥५॥
vānaspatyā grāvāṇo ghoṣamakrata haviṣkṛṇvantaḥ parivatsarīṇam |ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām ||5||

Mandala : 3

Sukta : 10

Suktam :   5



इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय ।ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ॥६॥
iḍāyāspadaṃ ghṛtavatsarīsṛpaṃ jātavedaḥ prati havyā gṛbhāya |ye grāmyāḥ paśavo viśvarūpāsteṣāṃ saptānāṃ mayi rantirastu ||6||

Mandala : 3

Sukta : 10

Suktam :   6



आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम ।पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत ।सर्वान् यज्ञान्त्संभुञ्जतीषमूर्जं न आ भर ॥७॥
ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma |pūrṇā darve parā pata supūrṇā punarā pata |sarvān yajñāntsaṃbhuñjatīṣamūrjaṃ na ā bhara ||7||

Mandala : 3

Sukta : 10

Suktam :   7



आयमगन्त्संवत्सरः पतिरेकाष्टके तव ।सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥८॥
āyamagantsaṃvatsaraḥ patirekāṣṭake tava |sā na āyuṣmatīṃ prajāṃ rāyaspoṣeṇa saṃ sṛja ||8||

Mandala : 3

Sukta : 10

Suktam :   8



ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान् ।समाः संवत्सरान् मासान् भूतस्य पतये यजे ॥९॥
ṛtūn yaja ṛtupatīn ārtavān uta hāyanān |samāḥ saṃvatsarān māsān bhūtasya pataye yaje ||9||

Mandala : 3

Sukta : 10

Suktam :   9



ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥१०॥
ṛtubhyaṣṭvārtavebhyo mādbhyaḥ saṃvatsarebhyaḥ |dhātre vidhātre samṛdhe bhūtasya pataye yaje ||10||

Mandala : 3

Sukta : 10

Suktam :   10



इडया जुह्वतो वयं देवान् घृतवता यजे ।गृहान् अलुभ्यतो वयं सं विशेमोप गोमतः ॥११॥
iḍayā juhvato vayaṃ devān ghṛtavatā yaje |gṛhān alubhyato vayaṃ saṃ viśemopa gomataḥ ||11||

Mandala : 3

Sukta : 10

Suktam :   11



एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् ।तेन देवा व्यसहन्त शत्रून् हन्ता दस्यूनामभवच्छचीपतिः ॥१२॥
ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānamindram |tena devā vyasahanta śatrūn hantā dasyūnāmabhavacchacīpatiḥ ||12||

Mandala : 3

Sukta : 10

Suktam :   12



इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः ।कामान् अस्माकं पूरय प्रति गृह्णाहि नो हविः ॥१३॥
indraputre somaputre duhitāsi prajāpateḥ |kāmān asmākaṃ pūraya prati gṛhṇāhi no haviḥ ||13||

Mandala : 3

Sukta : 10

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In