| |
|

This overlay will guide you through the buttons:

प्रथमा ह व्युवास सा धेनुरभवद्यमे ।सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥१॥
prathamā ha vyuvāsa sā dhenurabhavadyame .sā naḥ payasvatī duhāmuttarāmuttarāṃ samām ..1..

यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम् ।संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥२॥
yāṃ devāḥ pratinandanti rātriṃ dhenumupāyatīm .saṃvatsarasya yā patnī sā no astu sumaṅgalī ..2..

संवत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे ।सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥३॥
saṃvatsarasya pratimāṃ yāṃ tvā rātryupāsmahe .sā na āyuṣmatīṃ prajāṃ rāyaspoṣeṇa saṃ sṛja ..3..

इयमेव सा या प्रथमा व्यौच्छदास्वितरासु चरति प्रविष्टा ।महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥४॥
iyameva sā yā prathamā vyaucchadāsvitarāsu carati praviṣṭā .mahānto asyāṃ mahimāno antarvadhūrjigāya navagajjanitrī ..4..

वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम् ।एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥५॥
vānaspatyā grāvāṇo ghoṣamakrata haviṣkṛṇvantaḥ parivatsarīṇam .ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām ..5..

इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय ।ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ॥६॥
iḍāyāspadaṃ ghṛtavatsarīsṛpaṃ jātavedaḥ prati havyā gṛbhāya .ye grāmyāḥ paśavo viśvarūpāsteṣāṃ saptānāṃ mayi rantirastu ..6..

आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम ।पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत ।सर्वान् यज्ञान्त्संभुञ्जतीषमूर्जं न आ भर ॥७॥
ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma .pūrṇā darve parā pata supūrṇā punarā pata .sarvān yajñāntsaṃbhuñjatīṣamūrjaṃ na ā bhara ..7..

आयमगन्त्संवत्सरः पतिरेकाष्टके तव ।सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥८॥
āyamagantsaṃvatsaraḥ patirekāṣṭake tava .sā na āyuṣmatīṃ prajāṃ rāyaspoṣeṇa saṃ sṛja ..8..

ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान् ।समाः संवत्सरान् मासान् भूतस्य पतये यजे ॥९॥
ṛtūn yaja ṛtupatīn ārtavān uta hāyanān .samāḥ saṃvatsarān māsān bhūtasya pataye yaje ..9..

ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥१०॥
ṛtubhyaṣṭvārtavebhyo mādbhyaḥ saṃvatsarebhyaḥ .dhātre vidhātre samṛdhe bhūtasya pataye yaje ..10..

इडया जुह्वतो वयं देवान् घृतवता यजे ।गृहान् अलुभ्यतो वयं सं विशेमोप गोमतः ॥११॥
iḍayā juhvato vayaṃ devān ghṛtavatā yaje .gṛhān alubhyato vayaṃ saṃ viśemopa gomataḥ ..11..

एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् ।तेन देवा व्यसहन्त शत्रून् हन्ता दस्यूनामभवच्छचीपतिः ॥१२॥
ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānamindram .tena devā vyasahanta śatrūn hantā dasyūnāmabhavacchacīpatiḥ ..12..

इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः ।कामान् अस्माकं पूरय प्रति गृह्णाहि नो हविः ॥१३॥
indraputre somaputre duhitāsi prajāpateḥ .kāmān asmākaṃ pūraya prati gṛhṇāhi no haviḥ ..13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In