Atharva Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्।ग्राहिर्जग्राह यद्येतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥१॥
muñcāmi tvā haviṣā jīvanāya kamajñātayakṣmāduta rājayakṣmāt|grāhirjagrāha yadyetadenaṃ tasyā indrāgnī pra mumuktamenam ||1||


यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकमेव ।तमा हरामि निर्ऋतेरुपस्थादस्पार्शमेनं शतशारदाय ॥२॥
yadi kṣitāyuryadi vā pareto yadi mṛtyorantikameva |tamā harāmi nirṛterupasthādaspārśamenaṃ śataśāradāya ||2||


सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् ।इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥३॥
sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣamenam |indro yathainaṃ śarado nayātyati viśvasya duritasya pāram ||3||


शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् ।शतं ते इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥४॥
śataṃ jīva śarado vardhamānaḥ śataṃ hemantān chatamu vasantān |śataṃ te indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣamenam ||4||


प्र विशतं प्राणापानावनड्वाहाविव व्रजम् ।व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥५॥
pra viśataṃ prāṇāpānāvanaḍvāhāviva vrajam |vyanye yantu mṛtyavo yān āhuritarān chatam ||5||


इहैव स्तं प्राणापानौ माप गातमितो युवम् ।शरीरमस्याङ्गानि जरसे वहतं पुनः ॥६॥
ihaiva staṃ prāṇāpānau māpa gātamito yuvam |śarīramasyāṅgāni jarase vahataṃ punaḥ ||6||


जरायै त्वा परि ददामि जरायै नि धुवामि त्वा ।जरा त्वा भद्रा नेष्ट व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥७॥
jarāyai tvā pari dadāmi jarāyai ni dhuvāmi tvā |jarā tvā bhadrā neṣṭa vyanye yantu mṛtyavo yān āhuritarān chatam ||7||


अभि त्वा जरिमाहित गामुक्षणमिव रज्ज्वा ।यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया ।तं ते सत्यस्य हस्ताभ्यामुदमुञ्चद्बृहस्पतिः ॥८॥
abhi tvā jarimāhita gāmukṣaṇamiva rajjvā |yastvā mṛtyurabhyadhatta jāyamānaṃ supāśayā |taṃ te satyasya hastābhyāmudamuñcadbṛhaspatiḥ ||8||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In