| |
|

This overlay will guide you through the buttons:

इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा ।तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम ॥१॥
ihaiva dhruvāṃ ni minomi śālāṃ kṣeme tiṣṭhāti ghṛtamukṣamāṇā .tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema ..1..

इहैव ध्रुवा प्रति तिष्ठ शालेऽश्वावती गोमती सूनृतावती ।ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय ॥२॥
ihaiva dhruvā prati tiṣṭha śāle'śvāvatī gomatī sūnṛtāvatī .ūrjasvatī ghṛtavatī payasvatyucchrayasva mahate saubhagāya ..2..

धरुण्यसि शाले बृहच्छन्दाः पूतिधान्या ।आ त्वा वत्सो गमेदा कुमार आ धेनवः सायमास्पन्दमानाः ॥३॥
dharuṇyasi śāle bṛhacchandāḥ pūtidhānyā .ā tvā vatso gamedā kumāra ā dhenavaḥ sāyamāspandamānāḥ ..3..

इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन् ।उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥४॥
imāṃ śālāṃ savitā vāyurindro bṛhaspatirni minotu prajānan .ukṣantūdnā maruto ghṛtena bhago no rājā ni kṛṣiṃ tanotu ..4..

मानस्य पत्नि शरणा स्योना देवी देवेभिर्निमितास्यग्रे ।तृणं वसाना सुमना असस्त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥
mānasya patni śaraṇā syonā devī devebhirnimitāsyagre .tṛṇaṃ vasānā sumanā asastvamathāsmabhyaṃ sahavīraṃ rayiṃ dāḥ ..5..

ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् ।मा ते रिषन्न् उपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥६॥
ṛtena sthūṇāmadhi roha vaṃśogro virājann apa vṛṅkṣva śatrūn .mā te riṣann upasattāro gṛhāṇāṃ śāle śataṃ jīvema śaradaḥ sarvavīrāḥ ..6..

एमां कुमारस्तरुण आ वत्सो जगता सह ।एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः ॥७॥
emāṃ kumārastaruṇa ā vatso jagatā saha .emāṃ parisrutaḥ kumbha ā dadhnaḥ kalaśairaguḥ ..7..

पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम् ।इमां पातॄन् अमृतेन समङ्ग्धीष्टापूर्तमभि रक्षात्येनाम् ॥८॥
pūrṇaṃ nāri pra bhara kumbhametaṃ ghṛtasya dhārāmamṛtena saṃbhṛtām .imāṃ pātṝn amṛtena samaṅgdhīṣṭāpūrtamabhi rakṣātyenām ..8..

इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः ।गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥९॥
imā āpaḥ pra bharāmyayakṣmā yakṣmanāśanīḥ .gṛhān upa pra sīdāmyamṛtena sahāgninā ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In