Atharva Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा ।तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम ॥१॥
ihaiva dhruvāṃ ni minomi śālāṃ kṣeme tiṣṭhāti ghṛtamukṣamāṇā |tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema ||1||

Mandala : 3

Sukta : 12

Suktam :   1



इहैव ध्रुवा प्रति तिष्ठ शालेऽश्वावती गोमती सूनृतावती ।ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय ॥२॥
ihaiva dhruvā prati tiṣṭha śāle'śvāvatī gomatī sūnṛtāvatī |ūrjasvatī ghṛtavatī payasvatyucchrayasva mahate saubhagāya ||2||

Mandala : 3

Sukta : 12

Suktam :   2



धरुण्यसि शाले बृहच्छन्दाः पूतिधान्या ।आ त्वा वत्सो गमेदा कुमार आ धेनवः सायमास्पन्दमानाः ॥३॥
dharuṇyasi śāle bṛhacchandāḥ pūtidhānyā |ā tvā vatso gamedā kumāra ā dhenavaḥ sāyamāspandamānāḥ ||3||

Mandala : 3

Sukta : 12

Suktam :   3



इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन् ।उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥४॥
imāṃ śālāṃ savitā vāyurindro bṛhaspatirni minotu prajānan |ukṣantūdnā maruto ghṛtena bhago no rājā ni kṛṣiṃ tanotu ||4||

Mandala : 3

Sukta : 12

Suktam :   4



मानस्य पत्नि शरणा स्योना देवी देवेभिर्निमितास्यग्रे ।तृणं वसाना सुमना असस्त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥
mānasya patni śaraṇā syonā devī devebhirnimitāsyagre |tṛṇaṃ vasānā sumanā asastvamathāsmabhyaṃ sahavīraṃ rayiṃ dāḥ ||5||

Mandala : 3

Sukta : 12

Suktam :   5



ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् ।मा ते रिषन्न् उपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥६॥
ṛtena sthūṇāmadhi roha vaṃśogro virājann apa vṛṅkṣva śatrūn |mā te riṣann upasattāro gṛhāṇāṃ śāle śataṃ jīvema śaradaḥ sarvavīrāḥ ||6||

Mandala : 3

Sukta : 12

Suktam :   6



एमां कुमारस्तरुण आ वत्सो जगता सह ।एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः ॥७॥
emāṃ kumārastaruṇa ā vatso jagatā saha |emāṃ parisrutaḥ kumbha ā dadhnaḥ kalaśairaguḥ ||7||

Mandala : 3

Sukta : 12

Suktam :   7



पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम् ।इमां पातॄन् अमृतेन समङ्ग्धीष्टापूर्तमभि रक्षात्येनाम् ॥८॥
pūrṇaṃ nāri pra bhara kumbhametaṃ ghṛtasya dhārāmamṛtena saṃbhṛtām |imāṃ pātṝn amṛtena samaṅgdhīṣṭāpūrtamabhi rakṣātyenām ||8||

Mandala : 3

Sukta : 12

Suktam :   8



इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः ।गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥९॥
imā āpaḥ pra bharāmyayakṣmā yakṣmanāśanīḥ |gṛhān upa pra sīdāmyamṛtena sahāgninā ||9||

Mandala : 3

Sukta : 12

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In