| |
|

This overlay will guide you through the buttons:

यददः संप्रयतीरहावनदता हते ।तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥१॥
यत् अदः संप्रयतीः अहा अवनदता हते ।तस्मात् आ नद्यः नाम स्थ ता वः नामानि सिन्धवः ॥१॥
yat adaḥ saṃprayatīḥ ahā avanadatā hate .tasmāt ā nadyaḥ nāma stha tā vaḥ nāmāni sindhavaḥ ..1..

यत्प्रेषिता वरुणेनाच्छीभं समवल्गत ।तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठन ॥२॥
यद्-प्रेषिताः वरुणेन आत् शीभम् समवल्गत ।तत् आप्नोत् इन्द्रः वः यतीः तस्मात् आपः अनु स्थन ॥२॥
yad-preṣitāḥ varuṇena āt śībham samavalgata .tat āpnot indraḥ vaḥ yatīḥ tasmāt āpaḥ anu sthana ..2..

अपकामं स्यन्दमाना अवीवरत वो हि कम् ।इन्द्रो वः शक्तिभिर्देवीस्तस्माद्वार्नाम वो हितम् ॥३॥
अपकामम् स्यन्दमानाः अवीवरत वः हि कम् ।इन्द्रः वः शक्तिभिः देवीः तस्मात् वार्-नाम वः हितम् ॥३॥
apakāmam syandamānāḥ avīvarata vaḥ hi kam .indraḥ vaḥ śaktibhiḥ devīḥ tasmāt vār-nāma vaḥ hitam ..3..

एकः वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम् ।उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥४॥
एकः वः देवः अपि अतिष्ठत् स्यन्दमानाः यथावशम् ।उदानिषुः महीः इति तस्मात् उदकम् उच्यते ॥४॥
ekaḥ vaḥ devaḥ api atiṣṭhat syandamānāḥ yathāvaśam .udāniṣuḥ mahīḥ iti tasmāt udakam ucyate ..4..

आपो भद्रा घृतमिदाप आसन्न् अग्नीषोमौ बिभ्रत्याप इत्ताः ।तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत्॥५॥
आपः भद्राः घृतमिदाः आपः आसन् अग्नीषोमौ बिभ्रति आपः इत्ताः ।तीव्रः रसः मधु-पृचा अमरंगमः आ मा प्राणेन सह वर्चसा गमेत्॥५॥
āpaḥ bhadrāḥ ghṛtamidāḥ āpaḥ āsan agnīṣomau bibhrati āpaḥ ittāḥ .tīvraḥ rasaḥ madhu-pṛcā amaraṃgamaḥ ā mā prāṇena saha varcasā gamet..5..

आदित्पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्मासाम् ।मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥६॥
आदित् पश्यामि उत वा शृणोमि आ मा घोषः गच्छति वाच् मा आसाम् ।मन्ये भेजानः अमृतस्य तर्हि हिरण्य-वर्णाः अतृपम् यदा वः ॥६॥
ādit paśyāmi uta vā śṛṇomi ā mā ghoṣaḥ gacchati vāc mā āsām .manye bhejānaḥ amṛtasya tarhi hiraṇya-varṇāḥ atṛpam yadā vaḥ ..6..

इदं व आपो हृदयमयं वत्स ऋतावरीः ।इहेत्थमेत शक्वरीर्यत्रेदं वेशयामि वः ॥७॥
इदम् वः आपः हृदयम् अयम् वत्सः ऋतावरीः ।इह इत्थम् एत शक्वरीः यत्र इदम् वेशयामि वः ॥७॥
idam vaḥ āpaḥ hṛdayam ayam vatsaḥ ṛtāvarīḥ .iha ittham eta śakvarīḥ yatra idam veśayāmi vaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In