Atharva Veda

Mandala 13

Sukta 13


This overlay will guide you through the buttons:

संस्कृत्म
A English

यददः संप्रयतीरहावनदता हते ।तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥१॥
yadadaḥ saṃprayatīrahāvanadatā hate |tasmādā nadyo nāma stha tā vo nāmāni sindhavaḥ ||1||

Mandala : 3

Sukta : 13

Suktam :   1



यत्प्रेषिता वरुणेनाच्छीभं समवल्गत ।तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठन ॥२॥
yatpreṣitā varuṇenācchībhaṃ samavalgata |tadāpnodindro vo yatīstasmādāpo anu ṣṭhana ||2||

Mandala : 3

Sukta : 13

Suktam :   2



अपकामं स्यन्दमाना अवीवरत वो हि कम् ।इन्द्रो वः शक्तिभिर्देवीस्तस्माद्वार्नाम वो हितम् ॥३॥
apakāmaṃ syandamānā avīvarata vo hi kam |indro vaḥ śaktibhirdevīstasmādvārnāma vo hitam ||3||

Mandala : 3

Sukta : 13

Suktam :   3



एकः वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम् ।उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥४॥
ekaḥ vo devo'pyatiṣṭhatsyandamānā yathāvaśam |udāniṣurmahīriti tasmādudakamucyate ||4||

Mandala : 3

Sukta : 13

Suktam :   4



आपो भद्रा घृतमिदाप आसन्न् अग्नीषोमौ बिभ्रत्याप इत्ताः ।तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत्॥५॥
āpo bhadrā ghṛtamidāpa āsann agnīṣomau bibhratyāpa ittāḥ |tīvro raso madhupṛcāmaraṃgama ā mā prāṇena saha varcasā gamet||5||

Mandala : 3

Sukta : 13

Suktam :   5



आदित्पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्मासाम् ।मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥६॥
āditpaśyāmyuta vā śṛṇomyā mā ghoṣo gacchati vāṅmāsām |manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ ||6||

Mandala : 3

Sukta : 13

Suktam :   6



इदं व आपो हृदयमयं वत्स ऋतावरीः ।इहेत्थमेत शक्वरीर्यत्रेदं वेशयामि वः ॥७॥
idaṃ va āpo hṛdayamayaṃ vatsa ṛtāvarīḥ |ihetthameta śakvarīryatredaṃ veśayāmi vaḥ ||7||

Mandala : 3

Sukta : 13

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In