| |
|

This overlay will guide you through the buttons:

यददः संप्रयतीरहावनदता हते ।तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥१॥
yadadaḥ saṃprayatīrahāvanadatā hate .tasmādā nadyo nāma stha tā vo nāmāni sindhavaḥ ..1..

यत्प्रेषिता वरुणेनाच्छीभं समवल्गत ।तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठन ॥२॥
yatpreṣitā varuṇenācchībhaṃ samavalgata .tadāpnodindro vo yatīstasmādāpo anu ṣṭhana ..2..

अपकामं स्यन्दमाना अवीवरत वो हि कम् ।इन्द्रो वः शक्तिभिर्देवीस्तस्माद्वार्नाम वो हितम् ॥३॥
apakāmaṃ syandamānā avīvarata vo hi kam .indro vaḥ śaktibhirdevīstasmādvārnāma vo hitam ..3..

एकः वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम् ।उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥४॥
ekaḥ vo devo'pyatiṣṭhatsyandamānā yathāvaśam .udāniṣurmahīriti tasmādudakamucyate ..4..

आपो भद्रा घृतमिदाप आसन्न् अग्नीषोमौ बिभ्रत्याप इत्ताः ।तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत्॥५॥
āpo bhadrā ghṛtamidāpa āsann agnīṣomau bibhratyāpa ittāḥ .tīvro raso madhupṛcāmaraṃgama ā mā prāṇena saha varcasā gamet..5..

आदित्पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्मासाम् ।मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥६॥
āditpaśyāmyuta vā śṛṇomyā mā ghoṣo gacchati vāṅmāsām .manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ ..6..

इदं व आपो हृदयमयं वत्स ऋतावरीः ।इहेत्थमेत शक्वरीर्यत्रेदं वेशयामि वः ॥७॥
idaṃ va āpo hṛdayamayaṃ vatsa ṛtāvarīḥ .ihetthameta śakvarīryatredaṃ veśayāmi vaḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In