| |
|

This overlay will guide you through the buttons:

सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या ।अहर्जातस्य यन् नाम तेना वः सं सृजामसि ॥१॥
सम् वः गोष्ठेन सुषदा सम् रय्या सम् सु भूत्या ।अहर्-जातस्य यत् नाम तेन वः सम् सृजामसि ॥१॥
sam vaḥ goṣṭhena suṣadā sam rayyā sam su bhūtyā .ahar-jātasya yat nāma tena vaḥ sam sṛjāmasi ..1..

सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः ।समिन्द्रो यो धनंजयो मयि पुष्यत यद्वसु ॥२॥
सम् वः सृजतु अर्यमा सम् पूषा सम् बृहस्पतिः ।सम् इन्द्रः यः धनंजयः मयि पुष्यत यत् वसु ॥२॥
sam vaḥ sṛjatu aryamā sam pūṣā sam bṛhaspatiḥ .sam indraḥ yaḥ dhanaṃjayaḥ mayi puṣyata yat vasu ..2..

संजग्माना अबिभ्युषीरस्मिन् गोष्ठे करीषिणीः ।बिभ्रतीः सोम्यं मध्वनमीवा उपेतन ॥३॥
संजग्मानाः अ बिभ्युषीः अस्मिन् गोष्ठे करीषिणीः ।बिभ्रतीः सोम्यम् मधु अनमीवाः उपेतन ॥३॥
saṃjagmānāḥ a bibhyuṣīḥ asmin goṣṭhe karīṣiṇīḥ .bibhratīḥ somyam madhu anamīvāḥ upetana ..3..

इहैव गाव एतनेहो शकेव पुष्यत ।इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः ॥४॥
इह एव गावः एतन इह उ शका इव पुष्यत ।इह एव उत प्र जायध्वम् मयि संज्ञानम् अस्तु वः ॥४॥
iha eva gāvaḥ etana iha u śakā iva puṣyata .iha eva uta pra jāyadhvam mayi saṃjñānam astu vaḥ ..4..

शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत ।इहैवोत प्र जायध्वं मया वः सं सृजामसि ॥५॥
शिवः वः गोष्ठः भवतु शारिशाका इव पुष्यत ।इह एव उत प्र जायध्वम् मया वः सम् सृजामसि ॥५॥
śivaḥ vaḥ goṣṭhaḥ bhavatu śāriśākā iva puṣyata .iha eva uta pra jāyadhvam mayā vaḥ sam sṛjāmasi ..5..

मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः ।रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम ॥६॥
मया गावः गोपतिना सचध्वम् अयम् वः गोष्ठः इह पोषयिष्णुः ।रायस्पोषेण बहुलाः भवन्तीः जीवाः जीवन्तीः उप वः सदेम ॥६॥
mayā gāvaḥ gopatinā sacadhvam ayam vaḥ goṣṭhaḥ iha poṣayiṣṇuḥ .rāyaspoṣeṇa bahulāḥ bhavantīḥ jīvāḥ jīvantīḥ upa vaḥ sadema ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In