Atharva Veda

Mandala 14

Sukta 14


This overlay will guide you through the buttons:

संस्कृत्म
A English

सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या ।अहर्जातस्य यन् नाम तेना वः सं सृजामसि ॥१॥
saṃ vo goṣṭhena suṣadā saṃ rayyā saṃ subhūtyā |aharjātasya yan nāma tenā vaḥ saṃ sṛjāmasi ||1||

Mandala : 3

Sukta : 14

Suktam :   1



सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः ।समिन्द्रो यो धनंजयो मयि पुष्यत यद्वसु ॥२॥
saṃ vaḥ sṛjatvaryamā saṃ pūṣā saṃ bṛhaspatiḥ |samindro yo dhanaṃjayo mayi puṣyata yadvasu ||2||

Mandala : 3

Sukta : 14

Suktam :   2



संजग्माना अबिभ्युषीरस्मिन् गोष्ठे करीषिणीः ।बिभ्रतीः सोम्यं मध्वनमीवा उपेतन ॥३॥
saṃjagmānā abibhyuṣīrasmin goṣṭhe karīṣiṇīḥ |bibhratīḥ somyaṃ madhvanamīvā upetana ||3||

Mandala : 3

Sukta : 14

Suktam :   3



इहैव गाव एतनेहो शकेव पुष्यत ।इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः ॥४॥
ihaiva gāva etaneho śakeva puṣyata |ihaivota pra jāyadhvaṃ mayi saṃjñānamastu vaḥ ||4||

Mandala : 3

Sukta : 14

Suktam :   4



शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत ।इहैवोत प्र जायध्वं मया वः सं सृजामसि ॥५॥
śivo vo goṣṭho bhavatu śāriśākeva puṣyata |ihaivota pra jāyadhvaṃ mayā vaḥ saṃ sṛjāmasi ||5||

Mandala : 3

Sukta : 14

Suktam :   5



मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः ।रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम ॥६॥
mayā gāvo gopatinā sacadhvamayaṃ vo goṣṭha iha poṣayiṣṇuḥ |rāyaspoṣeṇa bahulā bhavantīrjīvā jīvantīrupa vaḥ sadema ||6||

Mandala : 3

Sukta : 14

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In