| |
|

This overlay will guide you through the buttons:

सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या ।अहर्जातस्य यन् नाम तेना वः सं सृजामसि ॥१ - ठ ॥
saṃ vo goṣṭhena suṣadā saṃ rayyā saṃ subhūtyā .aharjātasya yan nāma tenā vaḥ saṃ sṛjāmasi ..1 - ṭha ..

सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः ।समिन्द्रो यो धनंजयो मयि पुष्यत यद्वसु ॥२॥
saṃ vaḥ sṛjatvaryamā saṃ pūṣā saṃ bṛhaspatiḥ .samindro yo dhanaṃjayo mayi puṣyata yadvasu ..2..

संजग्माना अबिभ्युषीरस्मिन् गोष्ठे करीषिणीः ।बिभ्रतीः सोम्यं मध्वनमीवा उपेतन ॥३॥
saṃjagmānā abibhyuṣīrasmin goṣṭhe karīṣiṇīḥ .bibhratīḥ somyaṃ madhvanamīvā upetana ..3..

इहैव गाव एतनेहो शकेव पुष्यत ।इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः ॥४॥
ihaiva gāva etaneho śakeva puṣyata .ihaivota pra jāyadhvaṃ mayi saṃjñānamastu vaḥ ..4..

शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत ।इहैवोत प्र जायध्वं मया वः सं सृजामसि ॥५॥
śivo vo goṣṭho bhavatu śāriśākeva puṣyata .ihaivota pra jāyadhvaṃ mayā vaḥ saṃ sṛjāmasi ..5..

मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः ।रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम ॥६॥
mayā gāvo gopatinā sacadhvamayaṃ vo goṣṭha iha poṣayiṣṇuḥ .rāyaspoṣeṇa bahulā bhavantīrjīvā jīvantīrupa vaḥ sadema ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In