| |
|

This overlay will guide you through the buttons:

इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु ।नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥१॥
इन्द्रम् अहम् वणिजम् चोदयामि स नः ऐतु पुरएता नः अस्तु ।नुदन् अरातिम् परिपन्थिनम् मृगम् सः ईशानः धन-दाः अस्तु मह्यम् ॥१॥
indram aham vaṇijam codayāmi sa naḥ aitu puraetā naḥ astu .nudan arātim paripanthinam mṛgam saḥ īśānaḥ dhana-dāḥ astu mahyam ..1..

ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥२॥
ये पन्थानः बहवः देव-यानाः अन्तरा द्यावापृथिवी संचरन्ति ।ते मा जुषन्ताम् पयसा घृतेन यथा क्रीत्वा धनम् आहराणि ॥२॥
ye panthānaḥ bahavaḥ deva-yānāḥ antarā dyāvāpṛthivī saṃcaranti .te mā juṣantām payasā ghṛtena yathā krītvā dhanam āharāṇi ..2..

इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥३॥
इध्मेन अग्ने इच्छमानः घृतेन जुहोमि हव्यम् तरसे बलाय ।यावत् ईशे ब्रह्मणा वन्दमानः इमाम् धियम् शत-सेयाय देवीम् ॥३॥
idhmena agne icchamānaḥ ghṛtena juhomi havyam tarase balāya .yāvat īśe brahmaṇā vandamānaḥ imām dhiyam śata-seyāya devīm ..3..

इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम् ।शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु ।इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥४॥
इमाम् अग्ने शरणिम् मीमृषः नः यम् अध्वानम् अगाम दूरम् ।शुनम् नः अस्तु प्रपणः विक्रयः च प्रतिपणः फलिनम् मा कृणोतु ।इदम् हव्यम् संविदानौ जुषेथाम् शुनम् नः अस्तु चरितम् उत्थितम् च ॥४॥
imām agne śaraṇim mīmṛṣaḥ naḥ yam adhvānam agāma dūram .śunam naḥ astu prapaṇaḥ vikrayaḥ ca pratipaṇaḥ phalinam mā kṛṇotu .idam havyam saṃvidānau juṣethām śunam naḥ astu caritam utthitam ca ..4..

येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।तन् मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान् हविषा नि षेध ॥५॥
येन धनेन प्रपणम् चरामि धनेन देवाः धनम् इच्छमानः ।तत् मे भूयः भवतु मा कनीयः अग्ने सात-घ्नस् देवान् हविषा नि सेध ॥५॥
yena dhanena prapaṇam carāmi dhanena devāḥ dhanam icchamānaḥ .tat me bhūyaḥ bhavatu mā kanīyaḥ agne sāta-ghnas devān haviṣā ni sedha ..5..

येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।तस्मिन् म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः ॥६॥
येन धनेन प्रपणम् चरामि धनेन देवाः धनम् इच्छमानः ।तस्मिन् मे इन्द्रः रुचिमा दधातु प्रजापतिः सविता सोमः अग्निः ॥६॥
yena dhanena prapaṇam carāmi dhanena devāḥ dhanam icchamānaḥ .tasmin me indraḥ rucimā dadhātu prajāpatiḥ savitā somaḥ agniḥ ..6..

उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः ।स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥७॥
उप त्वा नमसा वयम् होतर् वैश्वानर स्तुमः ।स नः प्रजासु आत्मसु गोषु प्राणेषु जागृहि ॥७॥
upa tvā namasā vayam hotar vaiśvānara stumaḥ .sa naḥ prajāsu ātmasu goṣu prāṇeṣu jāgṛhi ..7..

विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः ।रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥८॥
विश्वाहा ते सदम् इद् भरेम अश्वाय इव तिष्ठते जातवेदः ।रायस्पोषेण सम् इषा मदन्तः मा ते अग्ने प्रतिवेशाः रिषाम ॥८॥
viśvāhā te sadam id bharema aśvāya iva tiṣṭhate jātavedaḥ .rāyaspoṣeṇa sam iṣā madantaḥ mā te agne prativeśāḥ riṣāma ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In