| |
|

This overlay will guide you through the buttons:

इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु ।नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥१॥
indramahaṃ vaṇijaṃ codayāmi sa na aitu puraetā no astu .nudann arātiṃ paripanthinaṃ mṛgaṃ sa īśāno dhanadā astu mahyam ..1..

ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥२॥
ye panthāno bahavo devayānā antarā dyāvāpṛthivī saṃcaranti .te mā juṣantāṃ payasā ghṛtena yathā krītvā dhanamāharāṇi ..2..

इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥३॥
idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya .yāvadīśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm ..3..

इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम् ।शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु ।इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥४॥
imāmagne śaraṇiṃ mīmṛṣo no yamadhvānamagāma dūram .śunaṃ no astu prapaṇo vikrayaśca pratipaṇaḥ phalinaṃ mā kṛṇotu .idaṃ havyaṃ saṃvidānau juṣethāṃ śunaṃ no astu caritamutthitaṃ ca ..4..

येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।तन् मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान् हविषा नि षेध ॥५॥
yena dhanena prapaṇaṃ carāmi dhanena devā dhanamicchamānaḥ .tan me bhūyo bhavatu mā kanīyo'gne sātaghno devān haviṣā ni ṣedha ..5..

येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।तस्मिन् म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः ॥६॥
yena dhanena prapaṇaṃ carāmi dhanena devā dhanamicchamānaḥ .tasmin ma indro rucimā dadhātu prajāpatiḥ savitā somo agniḥ ..6..

उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः ।स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥७॥
upa tvā namasā vayaṃ hotarvaiśvānara stumaḥ .sa naḥ prajāsvātmasu goṣu prāṇeṣu jāgṛhi ..7..

विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः ।रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥८॥
viśvāhā te sadamidbharemāśvāyeva tiṣṭhate jātavedaḥ .rāyaspoṣeṇa samiṣā madanto mā te agne prativeśā riṣāma ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In