Atharva Veda

Mandala 15

Sukta 15


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु ।नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥१॥
indramahaṃ vaṇijaṃ codayāmi sa na aitu puraetā no astu |nudann arātiṃ paripanthinaṃ mṛgaṃ sa īśāno dhanadā astu mahyam ||1||

Mandala : 3

Sukta : 15

Suktam :   1



ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥२॥
ye panthāno bahavo devayānā antarā dyāvāpṛthivī saṃcaranti |te mā juṣantāṃ payasā ghṛtena yathā krītvā dhanamāharāṇi ||2||

Mandala : 3

Sukta : 15

Suktam :   2



इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥३॥
idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya |yāvadīśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm ||3||

Mandala : 3

Sukta : 15

Suktam :   3



इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम् ।शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु ।इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥४॥
imāmagne śaraṇiṃ mīmṛṣo no yamadhvānamagāma dūram |śunaṃ no astu prapaṇo vikrayaśca pratipaṇaḥ phalinaṃ mā kṛṇotu |idaṃ havyaṃ saṃvidānau juṣethāṃ śunaṃ no astu caritamutthitaṃ ca ||4||

Mandala : 3

Sukta : 15

Suktam :   4



येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।तन् मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान् हविषा नि षेध ॥५॥
yena dhanena prapaṇaṃ carāmi dhanena devā dhanamicchamānaḥ |tan me bhūyo bhavatu mā kanīyo'gne sātaghno devān haviṣā ni ṣedha ||5||

Mandala : 3

Sukta : 15

Suktam :   5



येन धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः ।तस्मिन् म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः ॥६॥
yena dhanena prapaṇaṃ carāmi dhanena devā dhanamicchamānaḥ |tasmin ma indro rucimā dadhātu prajāpatiḥ savitā somo agniḥ ||6||

Mandala : 3

Sukta : 15

Suktam :   6



उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः ।स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥७॥
upa tvā namasā vayaṃ hotarvaiśvānara stumaḥ |sa naḥ prajāsvātmasu goṣu prāṇeṣu jāgṛhi ||7||

Mandala : 3

Sukta : 15

Suktam :   7



विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः ।रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥८॥
viśvāhā te sadamidbharemāśvāyeva tiṣṭhate jātavedaḥ |rāyaspoṣeṇa samiṣā madanto mā te agne prativeśā riṣāma ||8||

Mandala : 3

Sukta : 15

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In