| |
|

This overlay will guide you through the buttons:

प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हवामहे ॥१॥
प्रातर् अग्निम् प्रातर् इन्द्रम् हवामहे प्रातर् मित्रावरुणा प्रातर् अश्विना ।प्रातर् भगम् पूषणम् ब्रह्मणस्पतिम् प्रातर् सोमम् उत रुद्रम् हवामहे ॥१॥
prātar agnim prātar indram havāmahe prātar mitrāvaruṇā prātar aśvinā .prātar bhagam pūṣaṇam brahmaṇaspatim prātar somam uta rudram havāmahe ..1..

प्रातर्जितं भगमुग्रं हवामहे वयं पुत्रमदितेर्यो विधर्ता ।आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥
प्रातर् जितम् भगम् उग्रम् हवामहे वयम् पुत्रम् अदितेः यः विधर्ता ।आध्रः चित् यम् मन्यमानः तुरः चित् राजा चित् यम् भगम् भक्षि इति आह ॥२॥
prātar jitam bhagam ugram havāmahe vayam putram aditeḥ yaḥ vidhartā .ādhraḥ cit yam manyamānaḥ turaḥ cit rājā cit yam bhagam bhakṣi iti āha ..2..

भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन् नः ।भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥३॥
भग प्रणेतर् भग सत्य-राधः भग इमाम् धियम् उदवा ददन् नः ।भग प्र नः जनय गोभिः अश्वैः भग प्र नृभिः नृवन्तः स्याम ॥३॥
bhaga praṇetar bhaga satya-rādhaḥ bhaga imām dhiyam udavā dadan naḥ .bhaga pra naḥ janaya gobhiḥ aśvaiḥ bhaga pra nṛbhiḥ nṛvantaḥ syāma ..3..

उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।उतोदितौ मघवन्त्सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥
उत इदानीम् भगवन्तः स्याम उत प्रपित्वे उत मध्ये अह्नाम् ।उत उदितौ मघवन् सूर्यस्य वयम् देवानाम् सुमतौ स्याम ॥४॥
uta idānīm bhagavantaḥ syāma uta prapitve uta madhye ahnām .uta uditau maghavan sūryasya vayam devānām sumatau syāma ..4..

भग एव भगवामस्तु देवस्तेना वयं भगवन्तः स्याम ।तं त्वा भग सर्व इज्जोहवीमि स नो भग पुरएता भवेह ॥५॥
भगः एव भगवामः तु देवः तेन वयम् भगवन्तः स्याम ।तम् त्वा भग सर्वः इद् जोहवीमि स नः भग पुरएता भव इह ॥५॥
bhagaḥ eva bhagavāmaḥ tu devaḥ tena vayam bhagavantaḥ syāma .tam tvā bhaga sarvaḥ id johavīmi sa naḥ bhaga puraetā bhava iha ..5..

समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।अर्वाचीनं वसुविदं भगं मे रथमिवाश्वा वाजिन आ वहन्तु ॥६॥
सम् अध्वराय उषसः नमन्त दधिक्रावा इव शुचये पदाय ।अर्वाचीनम् वसु-विदम् भगम् मे रथम् इव अश्वाः वाजिनः आ वहन्तु ॥६॥
sam adhvarāya uṣasaḥ namanta dadhikrāvā iva śucaye padāya .arvācīnam vasu-vidam bhagam me ratham iva aśvāḥ vājinaḥ ā vahantu ..6..

अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥७॥
अश्वावतीः गोमतीः नः उषासः वीरवतीः सदम् उच्छन्तु भद्राः ।घृतम् दुहानाः विश्वतस् प्रपीताः यूयम् पात स्वस्तिभिः सदा नः ॥७॥
aśvāvatīḥ gomatīḥ naḥ uṣāsaḥ vīravatīḥ sadam ucchantu bhadrāḥ .ghṛtam duhānāḥ viśvatas prapītāḥ yūyam pāta svastibhiḥ sadā naḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In