| |
|

This overlay will guide you through the buttons:

प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हवामहे ॥१॥
prātaragniṃ prātarindraṃ havāmahe prātarmitrāvaruṇā prātaraśvinā .prātarbhagaṃ pūṣaṇaṃ brahmaṇaspatiṃ prātaḥ somamuta rudraṃ havāmahe ..1..

प्रातर्जितं भगमुग्रं हवामहे वयं पुत्रमदितेर्यो विधर्ता ।आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥
prātarjitaṃ bhagamugraṃ havāmahe vayaṃ putramaditeryo vidhartā .ādhraścidyaṃ manyamānasturaścidrājā cidyaṃ bhagaṃ bhakṣītyāha ..2..

भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन् नः ।भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥३॥
bhaga praṇetarbhaga satyarādho bhagemāṃ dhiyamudavā dadan naḥ .bhaga pra ṇo janaya gobhiraśvairbhaga pra nṛbhirnṛvantaḥ syāma ..3..

उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।उतोदितौ मघवन्त्सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥
utedānīṃ bhagavantaḥ syāmota prapitva uta madhye ahnām .utoditau maghavantsūryasya vayaṃ devānāṃ sumatau syāma ..4..

भग एव भगवामस्तु देवस्तेना वयं भगवन्तः स्याम ।तं त्वा भग सर्व इज्जोहवीमि स नो भग पुरएता भवेह ॥५॥
bhaga eva bhagavāmastu devastenā vayaṃ bhagavantaḥ syāma .taṃ tvā bhaga sarva ijjohavīmi sa no bhaga puraetā bhaveha ..5..

समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।अर्वाचीनं वसुविदं भगं मे रथमिवाश्वा वाजिन आ वहन्तु ॥६॥
samadhvarāyoṣaso namanta dadhikrāveva śucaye padāya .arvācīnaṃ vasuvidaṃ bhagaṃ me rathamivāśvā vājina ā vahantu ..6..

अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥७॥
aśvāvatīrgomatīrna uṣāso vīravatīḥ sadamucchantu bhadrāḥ .ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In