Atharva Veda

Mandala 17

Sukta 17


This overlay will guide you through the buttons:

संस्कृत्म
A English

सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक्।धीरा देवेषु सुम्नयौ ॥१॥
sīrā yuñjanti kavayo yugā vi tanvate pṛthak|dhīrā deveṣu sumnayau ||1||

Mandala : 3

Sukta : 17

Suktam :   1



युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् ।विराजः श्नुष्टिः सभरा असन् नो नेदीय इत्सृण्यः पक्वमा यवन् ॥२॥
yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam |virājaḥ śnuṣṭiḥ sabharā asan no nedīya itsṛṇyaḥ pakvamā yavan ||2||

Mandala : 3

Sukta : 17

Suktam :   2



लाङ्गलं पवीरवत्सुशीमं सोमसत्सरु ।उदिद्वपतु गामविं प्रस्थावद्रथवाहनं पीबरीं च प्रफर्व्यम् ॥३॥
lāṅgalaṃ pavīravatsuśīmaṃ somasatsaru |udidvapatu gāmaviṃ prasthāvadrathavāhanaṃ pībarīṃ ca prapharvyam ||3||

Mandala : 3

Sukta : 17

Suktam :   3



इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु ।सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥४॥
indraḥ sītāṃ ni gṛhṇātu tāṃ pūṣābhi rakṣatu |sā naḥ payasvatī duhāmuttarāmuttarāṃ samām ||4||

Mandala : 3

Sukta : 17

Suktam :   4



शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान् ।शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै ॥५॥
śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān |śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartamasmai ||5||

Mandala : 3

Sukta : 17

Suktam :   5



शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥६॥
śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam |śunaṃ varatrā badhyantāṃ śunamaṣṭrāmudiṅgaya ||6||

Mandala : 3

Sukta : 17

Suktam :   6



शुनासीरेह स्म मे जुषेथाम् ।यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम् ॥७॥
śunāsīreha sma me juṣethām |yaddivi cakrathuḥ payastenemāmupa siñcatam ||7||

Mandala : 3

Sukta : 17

Suktam :   7



सीते वन्दामहे त्वार्वाची सुभगे भव ।यथा नः सुमना असो यथा नः सुफला भुवः ॥८॥
sīte vandāmahe tvārvācī subhage bhava |yathā naḥ sumanā aso yathā naḥ suphalā bhuvaḥ ||8||

Mandala : 3

Sukta : 17

Suktam :   8



घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्भिः ।सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत्पिन्वमाना ॥९॥
ghṛtena sītā madhunā samaktā viśvairdevairanumatā marudbhiḥ |sā naḥ sīte payasābhyāvavṛtsvorjasvatī ghṛtavatpinvamānā ||9||

Mandala : 3

Sukta : 17

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In