| |
|

This overlay will guide you through the buttons:

सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक्।धीरा देवेषु सुम्नयौ ॥१॥
sīrā yuñjanti kavayo yugā vi tanvate pṛthak.dhīrā deveṣu sumnayau ..1..

युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् ।विराजः श्नुष्टिः सभरा असन् नो नेदीय इत्सृण्यः पक्वमा यवन् ॥२॥
yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam .virājaḥ śnuṣṭiḥ sabharā asan no nedīya itsṛṇyaḥ pakvamā yavan ..2..

लाङ्गलं पवीरवत्सुशीमं सोमसत्सरु ।उदिद्वपतु गामविं प्रस्थावद्रथवाहनं पीबरीं च प्रफर्व्यम् ॥३ - अ॥
lāṅgalaṃ pavīravatsuśīmaṃ somasatsaru .udidvapatu gāmaviṃ prasthāvadrathavāhanaṃ pībarīṃ ca prapharvyam ..3 - a..

इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु ।सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥४॥
indraḥ sītāṃ ni gṛhṇātu tāṃ pūṣābhi rakṣatu .sā naḥ payasvatī duhāmuttarāmuttarāṃ samām ..4..

शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान् ।शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै ॥५॥
śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān .śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartamasmai ..5..

शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥६॥
śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam .śunaṃ varatrā badhyantāṃ śunamaṣṭrāmudiṅgaya ..6..

शुनासीरेह स्म मे जुषेथाम् ।यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम् ॥७॥
śunāsīreha sma me juṣethām .yaddivi cakrathuḥ payastenemāmupa siñcatam ..7..

सीते वन्दामहे त्वार्वाची सुभगे भव ।यथा नः सुमना असो यथा नः सुफला भुवः ॥८॥
sīte vandāmahe tvārvācī subhage bhava .yathā naḥ sumanā aso yathā naḥ suphalā bhuvaḥ ..8..

घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्भिः ।सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत्पिन्वमाना ॥९॥
ghṛtena sītā madhunā samaktā viśvairdevairanumatā marudbhiḥ .sā naḥ sīte payasābhyāvavṛtsvorjasvatī ghṛtavatpinvamānā ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In