| |
|

This overlay will guide you through the buttons:

इमां खनाम्योषधिं वीरुधां बलवत्तमाम् ।यया सपत्नीं बाधते यया संविन्दते पतिम् ॥१॥
इमाम् खनामि ओषधिम् वीरुधाम् बलवत्तमाम् ।यया सपत्नीम् बाधते यया संविन्दते पतिम् ॥१॥
imām khanāmi oṣadhim vīrudhām balavattamām .yayā sapatnīm bādhate yayā saṃvindate patim ..1..

उत्तानपर्णे सुभगे देवजूते सहस्वति ।सपत्नीं मे परा णुद पतिं मे केवलं कृधि ॥२॥
उत्तान-पर्णे सुभगे देव-जूते सहस्वति ।सपत्नीम् मे परा नुद पतिम् मे केवलम् कृधि ॥२॥
uttāna-parṇe subhage deva-jūte sahasvati .sapatnīm me parā nuda patim me kevalam kṛdhi ..2..

नहि ते नाम जग्राह नो अस्मिन् रमसे पतौ ।परामेव परावतं सपत्नीं गमयामसि ॥३॥
नहि ते नाम जग्राह न उ अस्मिन् रमसे पतौ ।पराम् एव परावतम् सपत्नीम् गमयामसि ॥३॥
nahi te nāma jagrāha na u asmin ramase patau .parām eva parāvatam sapatnīm gamayāmasi ..3..

उत्तराहमुत्तर उत्तरेदुत्तराभ्यः ।अधः सपत्नी या ममाधरा साधराभ्यः ॥४॥
उत्तरा अहम् उत्तरः उत्तरेत् उत्तराभ्यः ।अधस् सपत्नी या मम अधरा सा अधराभ्यः ॥४॥
uttarā aham uttaraḥ uttaret uttarābhyaḥ .adhas sapatnī yā mama adharā sā adharābhyaḥ ..4..

अहमस्मि सहमानाथो त्वमसि सासहिः ।उभे सहस्वती भूत्वा सपत्नीं मे सहावहै ॥५॥
अहम् अस्मि सहमाना अथ उ त्वम् असि सासहिः ।उभे सहस्वती भूत्वा सपत्नीम् मे सहावहै ॥५॥
aham asmi sahamānā atha u tvam asi sāsahiḥ .ubhe sahasvatī bhūtvā sapatnīm me sahāvahai ..5..

अभि तेऽधां सहमानामुप तेऽधां सहीयसीम् ।मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥६॥
अभि ते अधाम् सहमानाम् उप ते अधाम् सहीयसीम् ।माम् अनु प्र ते मनः वत्सम् गौः इव धावतु पथा वार् इव धावतु ॥६॥
abhi te adhām sahamānām upa te adhām sahīyasīm .mām anu pra te manaḥ vatsam gauḥ iva dhāvatu pathā vār iva dhāvatu ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In