| |
|

This overlay will guide you through the buttons:

इमां खनाम्योषधिं वीरुधां बलवत्तमाम् ।यया सपत्नीं बाधते यया संविन्दते पतिम् ॥१॥
imāṃ khanāmyoṣadhiṃ vīrudhāṃ balavattamām .yayā sapatnīṃ bādhate yayā saṃvindate patim ..1..

उत्तानपर्णे सुभगे देवजूते सहस्वति ।सपत्नीं मे परा णुद पतिं मे केवलं कृधि ॥२॥
uttānaparṇe subhage devajūte sahasvati .sapatnīṃ me parā ṇuda patiṃ me kevalaṃ kṛdhi ..2..

नहि ते नाम जग्राह नो अस्मिन् रमसे पतौ ।परामेव परावतं सपत्नीं गमयामसि ॥३॥
nahi te nāma jagrāha no asmin ramase patau .parāmeva parāvataṃ sapatnīṃ gamayāmasi ..3..

उत्तराहमुत्तर उत्तरेदुत्तराभ्यः ।अधः सपत्नी या ममाधरा साधराभ्यः ॥४॥
uttarāhamuttara uttareduttarābhyaḥ .adhaḥ sapatnī yā mamādharā sādharābhyaḥ ..4..

अहमस्मि सहमानाथो त्वमसि सासहिः ।उभे सहस्वती भूत्वा सपत्नीं मे सहावहै ॥५॥
ahamasmi sahamānātho tvamasi sāsahiḥ .ubhe sahasvatī bhūtvā sapatnīṃ me sahāvahai ..5..

अभि तेऽधां सहमानामुप तेऽधां सहीयसीम् ।मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥६॥
abhi te'dhāṃ sahamānāmupa te'dhāṃ sahīyasīm .māmanu pra te mano vatsaṃ gauriva dhāvatu pathā vāriva dhāvatu ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In