| |
|

This overlay will guide you through the buttons:

संशितं म इदं ब्रह्म संशितं वीर्यं बलम् ।संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः ॥१॥
saṃśitaṃ ma idaṃ brahma saṃśitaṃ vīryaṃ balam .saṃśitaṃ kṣatramajaramastu jiṣṇuryeṣāmasmi purohitaḥ ..1..

समहमेषां राष्ट्रं स्यामि समोजो वीर्यं बलम् ।वृश्चामि शत्रूणां बाहून् अनेन हविषा अहम् ॥२॥
samahameṣāṃ rāṣṭraṃ syāmi samojo vīryaṃ balam .vṛścāmi śatrūṇāṃ bāhūn anena haviṣā aham ..2..

नीचैः पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् ।क्षिणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम् ॥३॥
nīcaiḥ padyantāmadhare bhavantu ye naḥ sūriṃ maghavānaṃ pṛtanyān .kṣiṇāmi brahmaṇāmitrān un nayāmi svān aham ..3..

तीक्ष्णीयांसः परशोरग्नेस्तीक्ष्णतरा उत ।इन्द्रस्य वज्रात्तीक्ष्णीयांसो येषामस्मि पुरोहितः ॥४॥
tīkṣṇīyāṃsaḥ paraśoragnestīkṣṇatarā uta .indrasya vajrāttīkṣṇīyāṃso yeṣāmasmi purohitaḥ ..4..

एषामहमायुधा सं स्याम्येषां राष्ट्रं सुवीरं वर्धयामि ।एषां क्षत्रमजरमस्तु जिष्ण्वेषां चित्तं विश्वेऽवन्तु देवाः ॥५॥
eṣāmahamāyudhā saṃ syāmyeṣāṃ rāṣṭraṃ suvīraṃ vardhayāmi .eṣāṃ kṣatramajaramastu jiṣṇveṣāṃ cittaṃ viśve'vantu devāḥ ..5..

उद्धर्षन्तां मघवन् वाजिनान्युद्वीराणां जयतामेतु घोषः ।पृथग्घोषा उलुलयः केतुमन्त उदीरताम् ।देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥६॥
uddharṣantāṃ maghavan vājinānyudvīrāṇāṃ jayatāmetu ghoṣaḥ .pṛthagghoṣā ululayaḥ ketumanta udīratām .devā indrajyeṣṭhā maruto yantu senayā ..6..

प्रेता जयता नर उग्रा वः सन्तु बाहवः ।तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलान् उग्रबाहवः ॥७॥
pretā jayatā nara ugrā vaḥ santu bāhavaḥ .tīkṣṇeṣavo'baladhanvano hatogrāyudhā abalān ugrabāhavaḥ ..7..

अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।जय अमित्रान् प्र पद्यस्व जह्येषां वरंवरं मामीषां मोचि कश्चन ॥८॥
avasṛṣṭā parā pata śaravye brahmasaṃśite .jaya amitrān pra padyasva jahyeṣāṃ varaṃvaraṃ māmīṣāṃ moci kaścana ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In