Atharva Veda

Mandala 19

Sukta 19


This overlay will guide you through the buttons:

संस्कृत्म
A English

संशितं म इदं ब्रह्म संशितं वीर्यं बलम् ।संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः ॥१॥
saṃśitaṃ ma idaṃ brahma saṃśitaṃ vīryaṃ balam |saṃśitaṃ kṣatramajaramastu jiṣṇuryeṣāmasmi purohitaḥ ||1||

Mandala : 3

Sukta : 19

Suktam :   1



समहमेषां राष्ट्रं स्यामि समोजो वीर्यं बलम् ।वृश्चामि शत्रूणां बाहून् अनेन हविषा अहम् ॥२॥
samahameṣāṃ rāṣṭraṃ syāmi samojo vīryaṃ balam |vṛścāmi śatrūṇāṃ bāhūn anena haviṣā aham ||2||

Mandala : 3

Sukta : 19

Suktam :   2



नीचैः पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् ।क्षिणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम् ॥३॥
nīcaiḥ padyantāmadhare bhavantu ye naḥ sūriṃ maghavānaṃ pṛtanyān |kṣiṇāmi brahmaṇāmitrān un nayāmi svān aham ||3||

Mandala : 3

Sukta : 19

Suktam :   3



तीक्ष्णीयांसः परशोरग्नेस्तीक्ष्णतरा उत ।इन्द्रस्य वज्रात्तीक्ष्णीयांसो येषामस्मि पुरोहितः ॥४॥
tīkṣṇīyāṃsaḥ paraśoragnestīkṣṇatarā uta |indrasya vajrāttīkṣṇīyāṃso yeṣāmasmi purohitaḥ ||4||

Mandala : 3

Sukta : 19

Suktam :   4



एषामहमायुधा सं स्याम्येषां राष्ट्रं सुवीरं वर्धयामि ।एषां क्षत्रमजरमस्तु जिष्ण्वेषां चित्तं विश्वेऽवन्तु देवाः ॥५॥
eṣāmahamāyudhā saṃ syāmyeṣāṃ rāṣṭraṃ suvīraṃ vardhayāmi |eṣāṃ kṣatramajaramastu jiṣṇveṣāṃ cittaṃ viśve'vantu devāḥ ||5||

Mandala : 3

Sukta : 19

Suktam :   5



उद्धर्षन्तां मघवन् वाजिनान्युद्वीराणां जयतामेतु घोषः ।पृथग्घोषा उलुलयः केतुमन्त उदीरताम् ।देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥६॥
uddharṣantāṃ maghavan vājinānyudvīrāṇāṃ jayatāmetu ghoṣaḥ |pṛthagghoṣā ululayaḥ ketumanta udīratām |devā indrajyeṣṭhā maruto yantu senayā ||6||

Mandala : 3

Sukta : 19

Suktam :   6



प्रेता जयता नर उग्रा वः सन्तु बाहवः ।तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलान् उग्रबाहवः ॥७॥
pretā jayatā nara ugrā vaḥ santu bāhavaḥ |tīkṣṇeṣavo'baladhanvano hatogrāyudhā abalān ugrabāhavaḥ ||7||

Mandala : 3

Sukta : 19

Suktam :   7



अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।जय अमित्रान् प्र पद्यस्व जह्येषां वरंवरं मामीषां मोचि कश्चन ॥८॥
avasṛṣṭā parā pata śaravye brahmasaṃśite |jaya amitrān pra padyasva jahyeṣāṃ varaṃvaraṃ māmīṣāṃ moci kaścana ||8||

Mandala : 3

Sukta : 19

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In