| |
|

This overlay will guide you through the buttons:

अग्निर्नो दूतः प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।स चित्तानि मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥
agnirno dūtaḥ pratyetu vidvān pratidahann abhiśastimarātim .sa cittāni mohayatu pareṣāṃ nirhastāṃśca kṛṇavajjātavedāḥ ..1..

अयमग्निरमूमुहद्यानि चित्तानि वो हृदि ।वि वो धमत्वोकसः प्र वो धमतु सर्वतः ॥२॥
ayamagniramūmuhadyāni cittāni vo hṛdi .vi vo dhamatvokasaḥ pra vo dhamatu sarvataḥ ..2..

इन्द्र चित्तानि मोहयन्न् अर्वाङाकूत्या चर ।अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥३॥
indra cittāni mohayann arvāṅākūtyā cara .agnervātasya dhrājyā tān viṣūco vi nāśaya ..3..

व्याकूतय एषामिताथो चित्तानि मुह्यत ।अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥४॥
vyākūtaya eṣāmitātho cittāni muhyata .atho yadadyaiṣāṃ hṛdi tadeṣāṃ pari nirjahi ..4..

अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि ।अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥५॥
amīṣāṃ cittāni pratimohayantī gṛhāṇāṅgānyapve parehi .abhi prehi nirdaha hṛtsu śokairgrāhyāmitrāṃstamasā vidhya śatrūn ..5..

असौ या सेना मरुतः परेषामस्मान् ऐत्यभ्योजसा स्पर्धमाना ।तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात्॥६॥
asau yā senā marutaḥ pareṣāmasmān aityabhyojasā spardhamānā .tāṃ vidhyata tamasāpavratena yathaiṣāmanyo anyaṃ na jānāt..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In