| |
|

This overlay will guide you through the buttons:

अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः ।तं जानन्न् अग्न आ रोहाधा नो वर्धय रयिम् ॥१॥
अयम् ते योनिः ऋत्वियः यतस् जातः अरोचथाः ।तम् जानन् अग्ने आ रोह अधा नः वर्धय रयिम् ॥१॥
ayam te yoniḥ ṛtviyaḥ yatas jātaḥ arocathāḥ .tam jānan agne ā roha adhā naḥ vardhaya rayim ..1..

अग्ने अछा वदेह नः प्रत्यङ्नः सुमना भव ।प्र णो यच्छ विशां पते धनदा असि नस्त्वम् ॥२॥
अग्ने अछा वद इह नः प्रत्यङ् नः सुमनाः भव ।प्र नः यच्छ विशाम् पते धन-दाः असि नः त्वम् ॥२॥
agne achā vada iha naḥ pratyaṅ naḥ sumanāḥ bhava .pra naḥ yaccha viśām pate dhana-dāḥ asi naḥ tvam ..2..

प्र णो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः ।प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे ॥३॥
प्र नः यच्छतु अर्यमा प्र भगः प्र बृहस्पतिः ।प्र देवीः प्र उत सूनृताः रयिम् देवी दधातु मे ॥३॥
pra naḥ yacchatu aryamā pra bhagaḥ pra bṛhaspatiḥ .pra devīḥ pra uta sūnṛtāḥ rayim devī dadhātu me ..3..

सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे ।आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥४॥
सोमम् राजानम् अवसे अग्निम् गीर्भिः हवामहे ।आदित्यम् विष्णुम् सूर्यम् ब्रह्माणम् च बृहस्पतिम् ॥४॥
somam rājānam avase agnim gīrbhiḥ havāmahe .ādityam viṣṇum sūryam brahmāṇam ca bṛhaspatim ..4..

त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं वर्धय ।त्वं नो देव दातवे रयिं दानाय चोदय ॥५॥
त्वम् नः अग्ने अग्निभिः ब्रह्म यज्ञम् वर्धय ।त्वम् नः देव दातवे रयिम् दानाय चोदय ॥५॥
tvam naḥ agne agnibhiḥ brahma yajñam vardhaya .tvam naḥ deva dātave rayim dānāya codaya ..5..

इन्द्रवायू उभाविह सुहवेह हवामहे ।यथा नः सर्व इज्जनः संगत्यां सुमना असद्दानकामश्च नो भुवत्॥६॥
इन्द्र-वायू उभौ इह सु हवा इह हवामहे ।यथा नः सर्वः इद् जनः संगत्याम् सुमनाः असत् दान-कामः च नः भुवत्॥६॥
indra-vāyū ubhau iha su havā iha havāmahe .yathā naḥ sarvaḥ id janaḥ saṃgatyām sumanāḥ asat dāna-kāmaḥ ca naḥ bhuvat..6..

अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय ।वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥७॥
अर्यमणम् बृहस्पतिम् इन्द्रम् दानाय चोदय ।वातम् विष्णुम् सरस्वतीम् सवितारम् च वाजिनम् ॥७॥
aryamaṇam bṛhaspatim indram dānāya codaya .vātam viṣṇum sarasvatīm savitāram ca vājinam ..7..

वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः ।उतादित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नि यच्छ ॥८॥
वाजस्य नु प्रसवे सम् बभूविम इमा च विश्वा भुवनानि अन्तर् ।उत अ दित्सन्तम् दापयतु प्रजानन् रयिम् च नः सर्व-वीरम् नि यच्छ ॥८॥
vājasya nu prasave sam babhūvima imā ca viśvā bhuvanāni antar .uta a ditsantam dāpayatu prajānan rayim ca naḥ sarva-vīram ni yaccha ..8..

दुह्रां मे पञ्च प्रदिषो दुह्रामुर्वीर्यथाबलम् ।प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च ॥९॥
दुह्राम् मे पञ्च प्रदिषः दुह्राम् उर्वीः यथाबलम् ।प्रापेयम् सर्वाः आकूतीः मनसा हृदयेन च ॥९॥
duhrām me pañca pradiṣaḥ duhrām urvīḥ yathābalam .prāpeyam sarvāḥ ākūtīḥ manasā hṛdayena ca ..9..

गोसनिं वाचमुदेयं वर्चसा माभ्युदिहि ।आ रुन्धां सर्वतो वायुस्त्वष्टा पोषं दधातु मे ॥१०॥
गो-सनिम् वाचम् उदेयम् वर्चसा मा अभ्युदिहि ।आ रुन्धाम् सर्वतस् वायुः त्वष्टा पोषम् दधातु मे ॥१०॥
go-sanim vācam udeyam varcasā mā abhyudihi .ā rundhām sarvatas vāyuḥ tvaṣṭā poṣam dadhātu me ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In